SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे ९६० 2 विमानमपि, तारादिमानमपि, अर्धव पित्थ संस्थानसंस्थितम् अवेहि | 'चंद दिमाणेणं भंते ! वेवइयं आयाम विदखंभेणं- के.वइयं परिचखेवेणं वेवइयं बाहल्लेणं 'पद्मते ? गोमा ! छप्पने एरुट्टिभागे जोरणरस आयांमदिवस णं तं हिरणं सविसेसं परिवदेवे अद्वाबीसं एम.रुट्टिमागे जो फरस बाहरलेणं पमते' चन्द्रदेव विमानं हि भदन्त विमरमविरभाभ्याम् ? वियरमार्क परिक्षेपेण ? कियत्प्रमाणकं वाहत्येन शहर भगवानाह - हे गौतम! पाशनम् - एकषष्टिभागान् योजनस्याऽऽयामविष्वग्वृच्या चन्द्रविमानम्, एतदायामविष्कम्भमाणं विगुणीकृत्य सविशेपं परिक्षेपेण, अष्टाविंशतिमेव पष्टिभागान् योजनस्य बाहयेन तद्विमानं विद्धि । 'सूरविमाणरस वि सच्चैव पुच्छा' सूर्यआधे कपित्थ के जैसे आकार वाले हैं । 'चंदविमाणे णं भंते ! केवइयं आघामविक्खंभेणं, केवइयं परिक्खेवेणं' हे भदन्त चन्द्रमा का विमान लम्बाई और चौडाई में कितना है और कितना इसका परिक्षेप है ? तथा - 'केवइयं बाहल्लेणं पन्नत्ते तथा कितनी मोटाई इसकी है ? उत्तर में प्रभु कहते हैं - 'गोयमा ! छप्पन्ने एगसद्विभागे जोयणस्स आयामविखंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीस एगसहि भागे जोयणस्स बाहल्लेणं पण्णत्ते' हे गौतम ! चन्द्रमा का विमान एक योजन के ६१ भाग में से ५६ भाग प्रमाण लम्बा चौडा हैलम्बाई चौडाई से कुछ अधिक तिगुनी इसकी परिधि है तथा इसकी मोटाई एक योजन के ६१ भाग में से अट्ठाईस भाग प्रमाण है 'सूर' विमाणस्स वि सच्चैव पुच्छा' सूर्य विमान की लम्बाई चौडाई, परिधि - ' एवं सूरविमाणे वि, नक्खत्तविमाणे वि, तारा विमाणे वि अद्ध कविट्ठसंठाणसंठिते, सूर्य विभान, नक्षत्र विभान; भने तारागणु विभान या मान शेते अर्धा अंगना आहार नेवा खारवाणा छे, 'चंद विमाणे णं भंते ! केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं' हे भगवन् ! चंद्रभानु विभान લખાઈ અને પહેાળાઇમાં કેવડું છે? અને તેના વિસ્તાર કેટલે છે? આ प्रश्नंना उत्तरमां अलुश्री छे ! - 'गोयमा ! छप्पन्ने एगसट्टिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसट्ठिभागे जोयणस्स बाहल्लेणं पण्णत्ते' हे गीतभ ! चंद्रभानु विभान ४ योजना ६१ ৮સઠમા ભાગમાંથી પ૬ છપ્પન ભાગ પ્રમાણુ લાંખુ પહેાળુ છે. અને લખાઇ પહેાળાઈથી કઈક વધારે ત્રણ ગણી તેની પરિધી છે. તથા તેની જાડાઇ એક ચેાજનના ૬૧ એકસઠમાં ભાગમાંથી ૨૮ અઠયાવીસ ભાગ પ્રમાણની છે.. 'सूरविमाणरस वि सच्चैव पुच्छा" सूर्य विभाननी संगा यहाजा परिधि
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy