SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे खलु क्रोशपरिमितमायामविष्कम्भेण तदेवायामविष्कम्भमानं त्रिगुणं सविशेष परिक्षेपेण अर्धक्रोशं वाहल्येन प्रज्ञप्तम् इति । 'ताराविमाणे अद्धकोसं आयाम वि० तं तिगुणं सविसेसं परिक्खेवेणं, पंचधणुसयाई बाहल्लेणं पन्नत्ते' ताराविमान खल अर्धक्रोशम् आयामविष्कम्भाभ्याम् ? तत् त्रिगुणं सविशेषम्० परिक्षेपेण २ पंचधनु शतानि वाहल्येन प्रज्ञतम् इति । उत्कृष्टतया ताराविमानपरिणाममुक्तम्, जघन्यतया तु-पंचधनुःशतानि आयामविष्कम्भेण अर्धतृतीयानि धनुशतानि वाहल्येन । उक्तञ्च तत्वार्थभाष्ये-अष्टचत्वारिंशद् योजनैकपष्टिभागाः सूर्यमण्डलविष्कम्भः चन्द्रमस:-पट्पञ्चाशत्, ग्रहाणामधंयोजनम्, गव्यूतं नक्षत्राणाम्, सर्वोत्कृष्टतारायाः अर्धक्रोशः, जघन्यायाः-पंचधनुशतानि-विष्कम्भवाइल्याश्च भवन्ति-"सर्वे-सूर्यादयो नृलोके" इति ॥सू० ११३॥ मूलम्-चंदविमाणे णं भंते ! कइ देवसाहस्सीओ परिवहंति, गोयमा ! चंदविमाणस्स णं पुरच्छिमेणं सेयाणं सुभअद्धकोसं बाहल्लेणं प०' नक्षत्र विमान एक कोश का लम्बा चौडा है कुछ अधिक तिगुणी इसकी परिधि है और आधे कोश की इसकी मोटाई है 'ताराविमाणे अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परि० पंचधणुसयाई चाहल्लेणं पण्णत्ते' ताराविमान की लम्बाई चौडाई आधे कोश की है, कुछ अधिक तिगुणी इसकी परिधि है और पांच सौ धनुष की इसकी मोटाई है। ऐसो जो यह तारा विमान का प्रमाण कहा गया हैं वह उत्कृष्ट स्थिति वाले तारादेव के विमान का कहा गया जानना चाहिये क्योंकि जघन्य स्थिति वाले तारादेव हैं उनके विमान की लम्बाई चौडाई ५०० सौ धनुष की कही गई है और २५० धनुष की उनकी मोटाई कही गई है ॥११३॥ अद्धकोसं बाहल्लेणं पण्णत्ते' नक्षत्र विमान से नी मा पापा वा છે. અને કંઈક વધારે તેની પરિધિ છે. તથા અર્ધા ગાઉની તેની જાડાઈ છે. 'तारा विमाणे अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं पंच धणुसयाई वाहल्लेणं पण्णत्ते' तारा विमाननी मा पा अर्धा बनी છે. કંઈક વધારે ત્રણ ગણી તેની પરિધિ છે. અને પાંચસે ધનુષની જાડાઈ છે. એવું જે આ તારા વિમાનનું પ્રમાણ કહેવામાં આવેલ છે તે ઉત્કૃષ્ટ સ્થિતિવાળા તારા દેવના વિમાનનું કહેલ છે. તેમ સમજવું. કેમકેજઘન્ય સ્થિતિવાળા જે તારા દેવ છે, તેમના વિમાનની લંબાઈ પહોળાઈ ૫૦૦/પાંચ સે ધનુષની કહેવામાં આવેલ છે. અને ૨૫૦અહિસે ધનુષનો તેની જાડાઈ કહેવામાં આવેલ છે. તેમ સમજવું સૂ. ૧૧૩ છે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy