SearchBrowseAboutContactDonate
Page Preview
Page 973
Loading...
Download File
Download File
Page Text
________________ . प्रमेय द्योतिका टीका प्र. ३ उ. ३ सू.११२ ज्योति कचार - गतिनिरूपणम् ९५१ अवाहाए चंदविमाणे चारं चरइ, नवहिं जोयणसएहिं अवाहाए सव्व उवरिल्ले तारारूवे चारं चरई' हे गौतम ! एतस्याः खल रत्नप्रभा पृथिव्याः बहुसमरमणीय भूमिभागात् नवत्यधिकसप्तयोजनशतानि अवाधया कृत्वा ज्योतिषं सर्वाध - स्तनं तारारूपं चारं चरति - मण्डलगत्या परिभ्रमति, अष्टौ योजनशतानि अवाधया कृत्वा सूर्यविमानं चारं चरति, अशीत्यधिकाऽष्टयोजनशतानि अवाधया कृत्वा चन्द्रविमानं चारं चरति, नव योजन शतानि पूर्णान्यवाधया कृत्वा सर्वोपरितनं तारारूपं ज्योतिषं चारं चरति - रात्रिंदिवं मण्डलगत्याऽविश्रमं यथास्यातथा परिभ्रमति - इति । 'सव्व हेठिमिल्लाओ णं भंते ! तारारूवाओ केवइयं अवाहाए सूरविमाणे चारं चरइ ? केवइयं अवाहाए चंदबिमाणे ० ' केवइयं अवाके बहुसमरमणीय भूमिभाग से ७९० योजन दूर ऊपर में सबसे नीचे का जो तारारूप ज्योतिषी देव है वह मण्डलगति से परिभ्रमण करता 'अहं जोणस एहिं अबाधाए सुरविमाणे चारं चरति ' तारारूप ज्योतिषी देवों से १० योजन की दूरी पर अर्थात् ८ सौ योजन की दूरी पर सूर्य का विमान मण्डलगति से परिभ्रमण करता है 'अट्ठहि असी हिं जोयणसएहिं अबाधाए चंदविमाणे चारं चरति' सूर्य विमान से ९० योजन की दूरी पर अर्थात् ८८० योजन की दूरी पर चन्द्रमा का विमान मण्डलगति से परिभ्रमण करता है 'नवहिं जोयणसएहिं अबाहाए सव्व उवरिल्ले तारारूवे चारं चरति' चन्द्रविमान से १० योजन की दूरी पर अर्थात् ९०० योजन ऊंचे ऊपर के तारारूपों का विमान मण्डलगति से परिभ्रमण करता है 'सव्व हेट्ठिमिल्लाओ णं भंते ! तारारूवाओ केवतियं अबाहाए सुरविमाणे चारं चरह' हे भदन्त ! ૭૯૦ સાતસેા નેવુ... ચેાજન દૂર ઉપર તરફ સૌથી નીચેના જે તારા રૂપ ચૈાતિષ્ઠ देवे। छे. ते भांडस गतिथी परिभ्रमण उरे छे. 'अट्ठहिं जोयणसएहि अबा - धा सूरविमाणे चार चरति' देवोथी हेवेोथी १० इस योजन हर अर्थात् ८०० આઠ સેા ચેાજન દૂર સૂનું' વિમાન મંડલ ગતિથી પરિભ્રમણ કરે છે. 'अट्टहिं असीएहिं अबाधाए चंदविमाणे चार चरति' सूर्य विभानथी ८० नेवु ચેાજન દૂર અર્થાત્ ૮૮૦ આઠસે એસી ચેાજન દૂર પર ચ ંદ્રમાનું વિમાન भउस गतिथी परिभ्रमण ४२ छे. 'नवहिं जोयणसएहिं अवाहाए सव्व उवरिल्ले तारारूवे चार चरति' थंद्र विभानथी १० इस यन्नन दूर अर्थात् ८०० નવસા ચેાજન ઉચે ઉપરના તારા રૂપનુ વિમાન મ ́લગતિથી પરિભ્રમણ ४२ छे. 'सव्वहेट्ठिमिल्लाओ णं भंते ! तारारूवाओ केवतियं अबाहाए सूरविमाणे चार चरइ' हे ભગવન સૌથી નીચે જે તારા રૂપ જ્યાતિષ્ણુ દેવ છે, તેનાથી
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy