SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ ६५० जीवाभिगमस्त्र हाए सूरविमाणे चारं चरई ? केवइयं अवाहाए चंदविमाणे चार चरइ ? केवइयं अबाहाए सब्ध उपरिल्ले तारारूवे चारं चरइ' ? यत्र वयं व्यवस्थिताः स्म एतस्यां रत्नप्रभा पृथिव्यां बहुसमरमणीयाद् मनोहरभूमिभागात् आरभ्य कियद् अवाधयाऽसंकुलं यथा तथा कृत्या सर्वाऽधस्तनं तारारूपं ज्योतिपं चारं मण्डलगत्या चरति ? तथा कियदवाधया कृत्वा सूर्यविमानं ज्योतिप्कं चार चरति ? तथा कियदवाधया कृत्वा चन्द्रविमानं परिभ्रमति ? तथा-कियदवाधया कृत्वा सर्वोपरितनं तारारूपं ज्योतिपं चारं चरति ? इति प्रश्ने भगवानाह-'गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणि सत्तहिं णउएहिं जोयणसएहि अवाहाए जोइसं (सव्व) हेडिल्ले तारारूवे चारं चरइ, अहिं जोयणसएहिं अवाहाए मूरविमाणे चारं चरई, अट्ठहिं असीएहि जोयणसएहिं पुढवीए बहुसमरमणिजाओ भूमिभागाओ केवइयं अवाहाए सव्वहेठिल्ले ताराख्वे चारं चरति' हे भदन्त ! इस रत्नप्रभा पृथिवी के यहुसमरमणीय भूमिभाग से कितनी दूर ऊपर सबसे नीचे के तारारूप मण्डलगति से भ्रमण करते हैं ? 'केवतियं अवाहाए सूरविमाणे चार चरति' तथा-कितनी दूर सूर्य का विमान परिभ्रमण करता है 'केवतियं अवाहाए चंदविमाणे चारं चरति' और कितनी दूर ऊपर चन्द्रविमान मण्डलगति से परिभ्रमण करता है ? 'केवतियं अवाहाए सव्व उवरिल्ले ताराख्वे चारं चरति' तथा-कितनी दर उपर सब से ऊपर का तारारूप मण्डलगति से परिभ्रमण करता है ? इन सब प्रश्नों के उत्तर में प्रभु कहते हैं-'गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहसमरमणिज्जाओ. सत्तहिं णउएहिं जोयणसएहि अवाहाए जोतिसं सव्व हेडिल्ले ताराख्वे चारं चरति' हे गौतम ! इस रत्नप्रभा पृथिवी भागाओ केवइयं अबाहाए सव्वहेढिल्ले तारारूवे चार चरति' सगवान् ! मा રત્નપ્રભા પૃથ્વીના બહુસમરમણીય ભૂમિભાગથી કેટલે દૂર સૌથી નીચેના ता॥ ३॥ भस गतिथी प्रभार २ छ ? केवतिय अबाहाए चंदविमाणं चार चरत' અને કેટલે દૂર ઉપર ચંદ્ર વિમાન મંડલ ગતિથી પરિભ્રમણ કરે છે? 'केवतियं अवाहाए सव्व उपरिल्ले तारारूत्रे चार चरति' तथा २ ५२ સૌથી ઉપરના તારા રૂપ મંડલગતિથી પરિભ્રમણ કરે છે? આ તમામ પ્રશ્નોના उत्तरमा प्रभुश्री ४१ छ ते-गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणि नाओ सत्तहिं णउएहिं जोयणसएहिं अबाहाए जोतिसे सबहेडिल्ले तारारूपे चार चरति' 3 गौतम ! २नमा पृथ्वीना मसभरमणीय भूमिमामाथी
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy