SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. ३ सु. ११२ ज्योतिष्कचार - गतिनिरूपणम् ९४९ उत्तरिल्लाओं एक्कारसहिं एकवीसेहिं जोयण० जाव चारं चर' एवमेव जंबुद्वीपे मन्दरस्य दाक्षिणात्यात् - पश्चिमात् - उत्तरचरमान्तात् एकविंशत्यधिकैकादश योजनशतानि अवाधया ज्योतिष्कश्चक्रं मण्डलगत्या सर्वतः परिभ्रमति । 'लोगंताओ भंते ! केवइयं अवाहाए जोइसे पन्नत्ते ? गोयमा ! एक्कारसहिं एक्कारेहिं जोयणसएहिं अबहाए जोइसे पण्णत्ते' हे भदन्त ! लोकान्तात् अर्वाक् ( प्राक् ) कियत्या अबाधयाऽपान्तराले कियत् क्षेत्रं कृत्वा ज्योतिष्कचक्रमास्ते ? भगवानाह - हे गौतम! एकादशाधिकैकादशयोजनशतानि यावद्दुरतोऽबाधया तज्ज्योतिष्कं विद्धि । 'इमी से गं भंते ! रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ केवइयं अवाहाए सव्वहेट्ठिल्ले तारारूवे चारं चरइ ? केवइ अबादक्खिणिल्लाओं पच्चत्थिमिल्लाओ उत्तरिल्लाओ एक्कारसहिं एक्कवीसेहिं जोयण० जाव चारं चरंति' इसी तरह से सुमेरु की दक्षिणदिशा के चरमान्त से, पश्चिम दिशा के चरमान्त से, और उत्तरदिशा के चरमान्त से ११२१ योजन दूर होकर ज्योतिषी देव उसकी प्रदक्षिणा किया करते हैं । 'लोगंताओ भंते ! केवइयं अबाहाए जोतिसे पण्णत्ते' हे भदन्त ! लोकान्त से कितनी दूर पर लोक में ज्योतिषी देव है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! एक्कारसहिं एक्कारेहिं जोयणसएहिं अबाधाए जोतिसे पण्णत्ते' हे गौतम ! लोकान्त से १९९१ योजन दूर लोक में ज्योतिषी देव हैं । अर्थात् इस लोक में जो ज्योतिषी देव हैं वे लोकान्त से १९९१ योजन दूर हैं । 'इमीसेणं भंते ! रयणप्पभाए अहक्षिणा रे छे. 'एवं दक्खिणिल्लाओ पच्चत्थिमिल्लाओं उत्तरिल्लाओं एक्कारसहि एक्कवीसेहिं जोयणसएहिं नाव चार चरति येन प्रमाणे सुभेश्नी दृक्षिणु हिशाना ચરમાન્તથી પશ્ચિમ દિશાના ચરમાન્તથી. અને ઉત્તર દિશાના ચરમાન્તથી ૧૧૨૧ અગીયારસો એકવીસ ચેાજન દૂર રહીને જ્યેાતિષ્ઠ દેવા તેની પ્રદक्षिणा यि ४२ छे, 'लोगताओ भंते! केवइयं अबाहाए जोतिसे पण्णत्ते' ભગવત્ લેાકાન્તથી કેટલે દૂરના લાકમાં ગૈાતિષ્ઠ દેવા છે? આ પ્રશ્નના उत्तरभां अनुश्री हे छे ! - 'गोयमा ! एक्कारसहिं एक्कारेहिं जोयणसहि अबाधाए जोतिसे पण्णत्ते' हे गौतम! सोअन्तथी ११११ अगीयार से અગીયાર ચેાજન દૂર પર લેકમાં જ્યાંતિષ્ક દેવ છે અર્થાત્ આ લાકમાં જે જ્યાતિષ્ઠ દેવ છે, તેઓ લેાકાન્તથી ૧૧૧૧ અગીયારસા અગીયાર योन्न ६२ छे. 'इमीसे णं भंते ! रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमि •
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy