SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. ३ सु. १११ सूर्यचन्द्र परिवारनिरूपणम् ९४३ तुल्या अपि केचन, तथा सममपि चन्द्रसूर्यविमानैः । क्षेत्रापेक्षया समश्रेण्याऽपि व्यवस्थितास्तारारूपा देवाः चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिद अणवोsपि, केचित्तुल्या अपि तथा चन्द्रसूर्यविमानानामुपर्यपि व्यवस्थिता ये तारारूपास्ते तेषां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचित् तुल्या अपि ? भगवानाह - 'हंता अत्थि' हन्त गौतम ! साधुत्वया तर्किताः ये यथाऽऽसन् इति । पुनराह गौतम :- 'सेकेणणं भंते ! एवं बुच्चइ-अस्थि णं चंदिम सूरियाणं जाव उप्पिपि तारारूवा-अपि-तुल्ला वि ? गोयमा ! जहाजहाणं तेसि देवाणं तव नियम बंभचेरवासाईं (उक्कडाइं) उस्सियाई भवंति तहातहाणं तेसिं देवाणं एवं पण्णायति अणुते वा - तुल्लत्ते वा' तत्केनार्थेन भदन्त ! एवमुच्यते अस्ति खलु चन्द्रसूर्याणां तदधः समश्रेण्यां वा उपरि वा तारारूपाः लघवोऽणवोऽपि तुल्या अपि श्रुति आदि की अपेक्षा हीन हैं या बराबर हैं ? 'उम्पिपि ताराख्वा अणुंपि तुल्ला वि' तथा जो तारारूप देव चन्द्र और सूर्य देवों के ऊपर व्यवस्थित हैं वे क्या इनकी अपेक्षा हीन हैं या बराबर हैं ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! 'हंता अस्थि' हां, ऐसा ही है 'से केणट्टेणं ते ! एवं वच्च अस्थिणं चंदिमसूराणं जाव उपि पि ताराख्वा अणुपि तुल्ला वि' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि यावत् चन्द्र और सूर्यो के ऊपर जो तारारूप देव व्यवस्थित हैं वे हीन भी हैं और बराबर है । इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! 'जहा जहाणं तेसि देवाणं तवनियम बंभचेरवासाई ( उक्कडाई) उस्सियाई भवंति तहा तहाणं तेसि देवाणं एयं पण्णायति अणुत्तेवा तुल्लतेचा' हे गौतम! जैसे जैसे उन तारारूप विमानाधिष्ठाता देवों के पूर्वभव में तपोऽनु - डीन छे ? अथवा भराभर छे ? ' उपि पि तारारूवा अणु पितुल्ला वि' तथा 9 તારારૂપ દેવ ચન્દ્ર અને સૂર્ય દેવાની ઉપર રહેલા છે તેઓ શું તેમની અપેક્ષાએ હીન છે ? અથવા ખરાખર છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે - हे गौतम! 'हंता अस्थि' हा मेन प्रमाणे छे. 'से केणट्टेणं भंते ! एवं बुच्चइ अस्थिणं चंदिम सूराणं जाव उप्प पि तारारूवा अणुपि तुल्ला वि' डे ભગવન્ આપશ્રી એવુ શા કારણથી કહેા છે, કે યાવત્ ચંદ્ર અને સૂર્યાંની ઉપર જે તારા રૂપ દેવ રહેલા છે તેઓ હીન પણ છે, અને ખરેામર પણ छे ? या प्रश्नना उत्तरमां अनुश्री छे - 'गोयमा ! जहा जहाणं तेसिं देवाणं तव नियमबम्भचेरवासाई ( उक्कडाई) भवंति तहा तहाणं तेसिं देवा णं एवं पण्णायति अणुत्वा तुल्लत्तेवा' हे गौतम! प्रेम प्रेम मे तारा ३५ ·
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy