SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे विभवादिभिः ? भगवानाह - हे गौतम ! यथायथा खलु तेषाम् अणुनां महतां च देवानां पूर्वभवे तपोऽनुष्ठान नियम- ब्रह्मचर्यपालन - गुरुचरणाऽधोवासाः उत्कृष्टाः समालघवञ्च तथातथा खलु तेषां देवानाम्, एवमेव तारारूपाणमपि - अणुत्वं महत्वं समत्वं च विभाव्यते । ' से एए णट्ठे णं गोयमा ! अस्थि णं चंदिमसूरियाणं उपपि तारारूवा अपि तुल्ला वि' तत्तेनार्थेन गौतम ! अस्ति खलु चन्द्रसूर्याणामुपपि तारारूपाः अणवोऽपि महान्तोऽपि तुल्या अपि । उवतंच" गतिं गता ये खलु तारकासु हीनाः समाः कर्मवशाद्विशिष्टाः । चन्द्रादिपूर्ध्वं तदधः समाने देवाधुमन्तः प्रतिभान्ति यान्ति ॥ १ ॥ इति ॥ ' एगमेगस्स णं चंदिमसूरियस्स ९४४ अट्ठासी च गहा अट्टावीसं च होइ नवखत्ता' एससी परिवारो एत्तो तारा ण वोच्छामि ॥१॥ ष्ठान, नियम, और ब्रह्मचर्य आदि का पालन आदि उत्तमकार्य उत्कृष्ट होते हैं या अनुत्कृष्ट होते हैं, उसी उसी प्रकार से उन देवों के उस तारारूप विमानाधिष्ठाता के भव में अणुत्व और तुल्यत्व होता है 'से एणद्वेण गोयमा ! इस कारण हे गौतम ! मैने ऐसा पूर्वोक्तरूप से कहा है कि 'अथणं चंदिम सूरियाणं उप्पिं वि तारा ख्वा अणुपि तुल्ला वि' यावत् चन्द्र और सूर्योों के ऊपर के तारारूप विमानाधि'ठाता देव कान्ति आदि गुणों से हीन या बराबर होते है । उक्तंच 'गतिंगता ये खलु तारकासु हीनाः समाः कर्मवशाद्विशिष्टाः । चन्द्रादिपूर्ध्व तदधः समाने देवानुमन्तः प्रतिभान्ति यान्ति ॥ १ ॥ अब गौतम प्रभु से ऐसा पूछते हैं- 'एगमेगस्स णं चंदिम सूरिવિમાનના અધિષ્ઠાતા દેવેાના પૂર્વ ભવમાં તપ અને અનુષ્ઠાન, નિયમ, અને બ્રહ્મચય વિગેરેનુ પાલન વિગેરે ઉત્તમ કા` ઉત્કૃષ્ટ હાય છે, અથવા અનુ. ત્કૃષ્ટ હાય છે. એ એ પ્રકારથી તે તે દેવાના એ તારા રૂપ વિમાનના અધિष्ठाताना लवगां आलु यागु तुल्य चागु होय छे, 'से एएणट्ठेणं गोयमा ! ' मा रथी हे गौतम । में या यूर्वोस्त उन रेस छे - 'अस्थिणं चंदिम सूरियाणं उपि चि तारा रूपा अणुर्ति तुल्ला वि' यावत् यद्र भने सूर्यानी ઉપરના તારા રૂપ વિમાનના અધિષ્ઠાતા દેવ કાન્તિ વિગેરે ગુણૢાથી હીન અથવા ખરાખર હેાય છે. કહ્યુ પણ છે કે 'गतिं गता ये खलु तारकासु हीनाः समाः कार्य वशाद्विशिष्टाः । चन्द्रादिपूर्ध्व तदधः समाने देवाद्युमन्तः, प्रतिभान्ति यान्ति ॥ १ डुवे गौतभस्वाभी अनुश्रीने गोवु पूछे छे - 'ए गमेगरस णं चंदि सूरि
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy