SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ હર जीवामिगमसूत्र अणयोऽपि तुल्या अपि ? हन्ताऽस्ति, तत्केनाथन भदन्त ! एवमुच्यते अस्ति खलु चन्द्रसूर्याणां यावत्-उपर्यपि तारारूपाः अणवोऽपि, तुल्या अपि गौतम ! यथायथा खलु तेषां देवानां तपो नियम ब्रह्मचर्याणि (उत्कृष्टानि) उत्सृतानि भवन्ति, तथा तथा खलु तेषां देवानाम् एवं प्रज्ञायतेऽणुत्वं वा तुल्यत्वं वा तत्तेनार्थेन गौतम ! अस्ति खलु चन्द्रसूर्याणाम् उपर्यपि तारारूपाः अणवोऽपितुल्या अपि० । एकैकस्य खलु चन्द्रसूर्यस्याऽष्टाशीतिम्रहाः अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एकशशिपरिवार इतस्ताराणां वक्ष्यामि ॥१॥ पट्पष्टिः सहस्राणि नवचैव शतानि पंच सप्ततानि पंच सप्ततानि । एकशशिपरिवारः तारागण कोटिकोटीनाम् ॥२॥सू० १११॥ ___टीका-'अस्थि णं भंते ! चंदिमसरियाणं हिडिंपि ताराख्या-अणुंपि-तल्ला वि समंपि ताराख्वा अणुंपि तुल्ला वि उपिपि ताराख्वा अणुंपि-तुल्ला वि ?' अस्ति खलु भदन्त ! चन्द्रसूर्याणां क्षेत्रतोऽधस्तना अपि तारारूपाः तारारूपविमानाधिष्ठातारो देवा धुतिविभवलेश्यादिकमपेक्ष्य अणवोऽपि हीना अपि केचित् देव सामर्थ्य की प्रत्यासत्ति से अव सूत्रकार ज्योतिष्क चन्द्र और सूर्य को लेकर कथन करते हैं___'अत्थि णं भंते ! चंदिमसूरियाणं हिडिंपि ताराख्वा अणुंपि तुल्ला वि समंपि-इत्यादि। टीकार्थ-गौतम ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-हे भदन्त ! चन्द्र और सूर्यों के क्षेत्र की अपेक्षा नीचे जो तारारूप-तारारूप विमान के अधिष्ठाता देव हैं वे क्या धुति विभव, लेश्या आदि की अपेक्षा हीन है ? अथवा बराबर हैं ? तथा चन्द्र और सूर्य के विमानों के साथ क्षेत्र की अपेक्षा समणि में व्यवस्थिन जो तारारूप देव हैं वे क्या चन्द्र सूर्य देवों की घुति की अपेक्षा उनके विभव દેવ સામર્થ્યની પ્રત્યાસત્તિથી હવે સૂત્રકાર તિષ્ક ચન્દ્ર અને સૂર્ય समयी थन ४२ छ.-'अस्थि णं भंते ! चंदिमसूरियाणं हिलुि पि तारारूवा अणुपि तुल्ला वि समाप' त्या ટીકાઈ-ગૌતમસ્વામીએ આ સૂત્ર પાઠ દ્વારા પ્રભુશ્રીને એવું પૂછયું છે કે હે ભગવન ચન્દ્ર અને સૂર્યોના ક્ષેત્રની અપેક્ષાથી નીચે જે તારા રૂપ-તારા, રૂપ વિમાનના અધિષ્ઠાતા દેવ છે. તેઓ શું શુતિ વિભવ, લેશ્યા વિગેરેની અપેક્ષાથી હીન છે? અથવા બરાબર છે? તથા ચંદ્ર અને સૂર્યના વિમાનની સાથે ક્ષેત્રની અપેક્ષાથી સમશ્રેણીમાં વ્યવસ્થિત જે તારા રૂપ દેવ છે, તેઓ શું ચંદ્ર સૂર્ય દેવેની શુતિની અપેક્ષાએ તેઓના વિભવ વિગેરેની અપેક્ષાથી
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy