SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ A प्रमेयद्योतिका टीका प्र.३ उ.३ सू.१०४ नन्दीश्वरद्वीपसमुद्रनिरूपणम् ८६७ ऽतो नित्यः शाश्वतः । 'जोइसं संखेज्ज' ज्योतिष्काश्चन्द्रादयस्तारा गणान्ताः सर्वे संख्येयाः यस्मिन्नन्दीश्वरद्वीपे ज्योतिष्कविपये प्रश्नोत्तरसूत्राणि स्वयमूह- नीयानीति संक्षेपः ॥१०॥ ___ मूलम्-नंदीस्सरवरं णं दीवं नंदीसरोदे णामं समुद्दे पट्टे वलयागारसंठाणसंठिए जाव सव्वं तहेव अटो जो खोदोदगस्स जाव सुमणसोमणसभदा एत्थ दो देवा महिड्डिया जाव परिवसंति सेसं तहेव जाव तारग्गं ॥सू० १०४॥ __ छाया-नन्दीश्वरवरं खलु द्वीपं नन्दीश्वरो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्सर्व तथैव अर्थों यः क्षोदोदकस्य यावत्सुमन-सौमनभद्रौ अत्र द्वौ देवौ महद्धिको यावत्परिवसतः शेषं तथैव यावत्ताराग्रम् ॥१०४॥ टीका-'नंदीस्सरवरं णं दीवं' नन्दीश्वरवरं खलु द्वीपम्, 'नंदीसरोदे णामं समुद्दे नन्दीश्वरो नाम समुद्रः 'चट्टे वलयागारसंठाणसंठिए जाव सव्वं तहेव' वृत्तो वलयाकारसंस्थानसंस्थिनः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति । हे भदन्त ! अयं नन्दीश्वरवरो द्वीपः, अत्र व्युत्पत्तिस्तु-नन्दीश्वरयोरुदकं यत्रासौ नन्दीश्वरोदः अथवा नन्दीश्वरवरं द्वीपं परिवेष्टय स्थित इति नन्दीश्वरं प्रतिलग्नशाश्वत नित्य कहा गया है यहां पर तारागणान्त तक के समस्त ज्योतिषीदेव संख्यात है । इस नन्दीश्वरद्वीप में ज्योतिष्कदेवों के विषय में प्रश्नोत्तर सून स्वयं ही उद्भावित कर लेना चाहिये ॥१०३॥ 'नंदिस्सरवरं.णं दीवं नंदीसरोदे णामं समुद्दे वट्टे वलयागार' इ० टीकार्थ-नन्दीश्वर द्वीप को नन्दीश्वर नामका समुद्र चारों ओर से घेरे हुए है यह समुद्र गोल है और गोल वलय के जैसे आकार वाला है 'जाव सव्वं तहेव' इस सम्बन्ध में समस्त कथन पूर्गेत जैला ही એજ નામ છે. અને ભવિષ્યમાં પણ એજ પ્રમાણેનું તેનું નામ રહેશે. તેથી જ તેને શાશ્વત અર્થાત નિત્ય કહેવામાં આવેલ છે. અહીયાં તારાગણ પર્યન્તના સઘળા તિષિક દેવ સંખ્યાત છે. આ નંદીશ્વર દ્વીપમાં જ્યોતિષ્ક દેના સંબંધમાં પ્રશ્નોત્તર રૂપ સૂત્રપાઠ સ્વયં ઉદ્ભવિત કરીને સમજી લે. અર્થાત્ તે તે પ્રશ્નો અને ઉત્તર સમજી લેવા. સૂ. ૧૦૩ 'नंदिस्सरवरं णं दीव नंदीसरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिए' ७० ટીકાર્ય–નંદીશ્વર દ્વીપને નંદીશ્વર નામના સમુદ્ર ચારે બાજુએથી ઘેરેલ છે. આ સમુદ્ર ગોળ છે. અને ગળ વલયના આકાર જેવા આકારવાળે છે. 'जाव सव्वं तहेव' मा समधमा सघणु ४थन पडदा ४ा प्रमाणे १ छ.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy