SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र रत्नसंचया ४ तत्र वमुना मान्याः वसुप्रभायाः सुमित्रायाः, वसुन्धरायाः क्रमशः पूर्वोक्ता राजधान्यः। ____ अपि च 'कइलास हरिवाहणा य तत्थ दुवे देवा महड्रिया जाव पलिओवमहिइया परिवलंति से तेणटेणं गोयमा ! जाव णिच्चा' कैलास हरिवाहनौ द्वौ देवावत्र महर्द्धिको महाद्युतिको० यावत्पल्योपमस्थितिको परिवसतः तत्तेनार्येन भदन्त ! नन्दीश्वरो द्वीपः २ इत्येवमुच्यते, अपि चैतस्य शाश्वतं नामधेयम् यन्नकदापि नासीत् कदापि न भविष्यति किन्तु आसीदेव सन्त्येव भविष्यति एवाधानी रत्नोच्चया है सुमित्रा की राजधानी सर्वरत्ना है और वसुं. धरा की राजधानी रत्नसंचया है अपि च-'कइलास हरिवाहणा य तत्थ दुवे देवा महिड्डिया जाव पलिओवमद्वितीया परिवसंति' यहाँ नन्दीश्वर द्वीप में कैलास और हरिवाहन नामके दो महर्द्धिक आदि विशेषणों वाले यावत् पल्योपम की स्थिति वाले देव रहते है 'से एतेणटेणं गोयमा ! जाव णिचा जोतिसं संखेजा' इस कारण हे गौतम । इस दीप का नाम नन्दीश्वर दीप ऐसा कहा गया है अथवा यह द्वीप इसी नाल ले अनादि काल से प्रख्यात चला आ रहा है इस सम्बन्ध में पूर्वोक्त जैसा ही कथन यहां पर लगा लेना चाहिये अर्थात् इसका ऐसा नाम पहिले नहीं था ऐसा नहीं है अव भी इसका नाम ऐसा नहीं है ऐसा भी नहीं है और भविष्यत में भी इसका ऐसा नाम नहीं रहेगा-ऐसा भी नहीं है-पहिले भी इसका नाम ऐसा ही था अब भी ऐसा ही है और आगे भी एसा ही रहेगा इसीलिये इसे સુમિત્રાની રાજધાની સર્વ રત્ના છે. અને વસુન્ધરા નામની અગ્રમહિષીની राधानानु नाम रत्नस यया छे. मी 'कइलास हरिवाहणाय तत्थ दुवे देवा महिढिया जाव पलिओवमद्विइया परिवसंति' मा नीश्वर द्वीपमा दास અને હરિવહન નામના મહર્બિક વિગેરે વિશેષણ વાળા અને પાપમની स्थितिवाणा मे हे निवास ४२ छ. 'से तेणठेणं गोयमा ! जाव णिच्चा जोतिसं संखेज्जा' ४ारथी 3 गौतम ! म द्वीपर्नु नाम नीश्वर द्वीप એ પ્રમાણે કહેવામાં આવેલ છે. અથવા આ દ્વીપ આ પ્રમાણેના નામથી અનાદિ કાળથી ખ્યાતી પામેલ છે. આ સંબંધમાં વિશેષ કથન પહેલા જે પ્રમાણે કહેવામાં આવેલ છે. એ જ પ્રમાણે કહી લેવું જોઈએ. અર્થાત્ તેનું એ પ્રમાણેનું નામ પહેલા ન હતું તેમ નથી. વર્તમાનમાં પણ તેનું એ પ્રમાણે નામ નથી એમ પણ નથી. અને ભવિષ્યમાં પણ તેનું એ પ્રમાણેનું નામ રહેશે નહીં એમ પણ નથી. પહેલાં પણ એનું એજ પ્રમાણેનું નામ હતું. વર્તમાનમાં પણ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy