SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका ठीका प्र.३ उ. ३ सू.१०३ क्षोदोदादिद्वीपसमुद्रनिरूपणम् હું भाय सुदंसणा ( भद्दा य बिसाला य-कुमुदा पुंडरिकिणी) तं चैव सव्वं भाणियन्त्र जाव सिद्धाययणा, तत्थ णं जे से उत्तरिल्ले अंजणपव्वए तस्स णं चउद्दिसिं चत्तारि गंदा पुक्खरिणीओ पन्नत्ताओ - तं जहा विजया, वेजयंती, जयंती, अपराजिया से तहेव जाव सिद्धाययणा सव्वा तेवि य वण्णणा णायव्वा' तद्यथा नन्दिषेणा १ अमोधा च २ गोस्तूपा च ३ सुदर्शना ४ ( भद्रा च विशालाचकुमुदा - पुण्डरीकिणी ४) पश्चिमदिशि वर्तमानाऽञ्जनपर्वतस्य पूर्वादिदिक्षु यथा'ययं विभज्यैताः पुष्करिण्यः स्थिताः एतद्विषये तदेव सर्व भणितव्यं यत् पूर्वत्राजनपर्वतस्य वैशिष्ट्यमात्रमत्रोक्तम् । तत्र तेषु यः स औत्तरोऽञ्जनपर्वतः तच्च'तुर्दिक्षु चतस्रो नन्दापुष्करिण्यः तद्यथा - पूर्वत्र विजया १ दक्षिणस्यां वैजयन्ती २ पश्चिमायां जयन्ती ३ उत्तरस्यामपराजिता ४ शेष तदेव यथा पूर्वदिगवस्थिगोभा सुदंसणा (भद्दा य विसाला कुमुदा पुंडरिकिणी) नन्दिषेणा १, अमोघा २ गोरतूपा ३ और सुदर्शन ४ ( भद्रा, विशाला, कुमुदा ' और पुंडरिकिणी) तं चैव सव्वं भाणियच्वं जाव सिद्धायतणा' सिद्धा तनों तक सब कथन यहां पर इनके अङ्गप्रत्यङ्गों का वर्णन भी पहिले जैसा ही है 'तत्थणं जे से उत्तरिल्ले अंजणपव्वते तस्सणं उद्दिसिं चत्तारि णंदा पुक्खरिणीओ प० उत्तरदिशा में जो अंजणपर्वत है उसकी भी चारों दिशाओं में चार नन्दा पुष्करिणियां है 'तं जहा ' 'उनके नाम इस प्रकार से हैं- 'विजया, वेजयंती, जयंती, अपराजिया' 'विजया, बैजयन्ती जयन्ती और अपराजित इनमें पूर्वदिशा में विजया दक्षिणदिशा में वैजयन्ती, पश्चिमदिशा में जयन्ती और उत्तरदिशा में अपराजिता नाम की पुष्करिणी है इस अंजनपर्वत के सम्बन्ध में भाय सुदंसण ( भद्दाय विसालाय कुमुदा पुंडरिकिणी) नहिसेा १ अमोधा २ ગાસ્તૂપ ૩ અને સુદના ૪ (ભદ્રા ૧ વિશાલા ૨ કુમુદૃા ૩ અને પુંડરિકિણી ४ 'तं चैव सव्यं भागियच्चं नाव सिद्धाययणा' सिद्धायतनाना उथन सुधी तभाभ કથન પહેલાં જેમ કહેવામાં આવી ગયેલ છે એ જ પ્રમાણે છે. દધિમુખાનુ वर्णन भने तेना अंग प्रत्यगोनु वार्जुन पशु पडेवानी नेभन छे. 'तत्थ णं जे से उत्तरिल्ले अंजणपव्वए तरस णं चउद्दिसिं चत्तारि णंदा पुक्खरिणीओ વળત્તાળો' ઉત્તર દિશામાં જે અંજન પર્વત છે તેની ચારે દિશામાં પણ ચાર 'न'द्वा पुष्डरिणीय छे. 'तं जहा' तेना नाभी मा प्रमाणे छे - 'विजया वेजयंती जयंती अपरा जिया' विन्या १ नामनी पुष्करिणी पूर्वद्विशामां दक्षिणुहिशाभां વૈજયન્તી ૨ પશ્ચિમદિશામાં જયન્તો ૩ અને ઉત્તર દિશામાં અપરાજીત નામની પુષ્કરિણી છે. આ અંજન પર્યંતના સબંધનુ અને સિદ્ધાયતન સુધિનું તમામ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy