SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ ૮૯૨ जीवाभिगमसूत्रे ताऽञ्जनपर्वतस्य यावत्सिद्धायतनानि प्रत्येकम् २ अष्टशतं धूपकडुच्छुकानाम् इति । 'तत्थणं बहवे भवणवइ वाणमंतरजोइसिय वेमाणिया देवा चाउमासिया परिवएस संवच्छरिए वा अण्णेसु बहुसु जिणजम्मण निक्खमणणाणुप्पत्तिपरि निव्वाण मादिएस य देवकज्जेसु य देवसमुदमु य देवसमिसु य देवसमवाए य देवपओयणेसु य एगंतओ सहिया समुत्रागया समाणा पमुइय पक्कीलिया अद्वाहिया रुवाओ महामहिमाओ करेमाणा पालेमाणा सुहं सुहेण विहरंति' तत्र तत् सिद्धायतनेषु बहवो भवनपति वानव्यन्तर ज्योतिष्क वैमानिकदेवा चातुर्मासिकेषु पर्व सांवत्सरिकेषु वा तथाऽन्येष्वपि बहुपु जिनजन्म निष्क्रमण- ज्ञानोत्पत्ति परिनिर्वाणादिकेषु च देवकार्येषु देवसमुदायेषु च देवसमितिषु देवसमवायेषु च देवप्रयोजनेषु च एकान्ततः समुपागताः सम्मिलिताः सन्तः प्रमुदितप्रक्रसिद्धायतन तक का सब कथन पूर्वदिगवस्थित अंजनपर्वत के जैसा और वहां के सिद्धायतन के ही जैसा है ! प्रत्येक सिद्धायतनों में १०८ धूप के कटा है 'तत्थ वहवे भवणवइ वाणमंतर जोइसिय वेमाणिया देवा चाउमा सिया पडिवएस संवच्छरिए अण्णेसु बहुसु जिणजम्मण णिक्खमणणाणुपत्ति परिणिव्वाणमादिएल य देवकज्जेसु ० ' यहाँ अनेक भवनपति वानव्यन्तर ज्योतिषी, एवं वैमानिक देवचातुर्मासिक प्रतिवपदा आदि पर्वदिनों में सांवत्सरिक उत्सव के दिनों में एवं अनेक और भी जिनके जन्म कल्याण के दीक्षा कल्याण के ज्ञानकल्याण के निर्वाणकल्याण के आदि के दिनों में, देव कार्यों में, देव समूह में देव गोष्ठियों में देव समवाय में एवं देवों के जीतव्यवहार सम्बन्धी कार्यों में आते हैं यहां आकर वे आनन्दक्रीडा करते हुए महामहि કથન પૂર્વ દિશામાં આવેલ અંજન પર્યંતના વર્ષોંન પ્રમાણે અને ત્યાંના સિદ્ધા• યતનાના વર્ણન પ્રમાણેજ છે. દરેક સિદ્ધાયતનામાં ૧૦૮ એક સે આઠે ધૂપ कुडुग्छु। अर्थात् धूपहानीयो छे. 'तत्थ णं बहवे भवणवइ बाणमंतर जोइसिय वेमाणिय देवा चाउमासिया पडिवएस संवच्छरिएसु अण्णेसु बहुसु जिणजम्मण णिक्खमण णाणुप्पत्ति परिणिव्वाण मादिएस य देवकज्जेसु०' अडींयां म ભવનપતિ વાનભ્યન્તર જ્યંતિષ્ક અને વૈમાનિક દેવે ચામાસાની પ્રતિપદા વિગેરે પ દિવસેામાં વાર્ષિક ઉત્સવના દિવસેામાં તેમજ ખીજા પણ અનેક પ્રકારના જેમકે જેમના જન્મ કલ્યાણના દીક્ષા કલ્યાણના જ્ઞાન ક્લ્યાણુના નિર્વાણ કલ્યાણના વિગેરે દિવસમાં દેવકાર્યુંમાં દેવ સમૂહેામાં દેવગઢચામાં દેવસમવાયમાં તથા દેવાના જીત વ્યવહાર સંબંધી કા'માં દેવ સમૂહામાં દેવ ગેòિયામાં દેવ સમવાયમાં આવે છે. અહીંયાં આવીને આનં ક્રીડા કરતા કા
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy