SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ ८६० जीवाभिगमसूत्रे (नन्दोत्तरा) एवं क्रमशश्चतस्रः प्रज्ञप्ताः । ' तं चेव पमाणं तं चैव दहिमुहा पवयां त ं चैव पमाणं जाव सिद्धाययणा - तत्थ णं जे से पच्चत्थिमिल्ले अंजणपव्वएं तस्स णं चउद्दिसिं चत्तारि णंदापुक्खरिणीओ पन्नत्ताओ' दक्षिणाञ्जनपर्वतस्थायिनीनां चतसृणां नन्दा पुष्करिणीनां तदेव प्रमाणं यत्पूर्वत्रं तत्र च ये दधिमुखाः पर्वतास्तेषामपि प्रमाणादि तदङ्गप्रत्यङ्गवर्णनं पूर्ववदेव तदेव प्रमाणं तदञ्जनपर्वतानां यावत्सिद्धायतनानाम् । तत्रा। पर्वतेषु मध्ये यः स पाश्चात्योऽजनपर्वतः तच्चतुर्दिक्षु यथाक्रमं पूर्वादिदिग्विभागे चतस्रो नन्दापुष्करिण्यः तज्ञप्ताः । तं जहा - नंदिसेणा अमोहाय ३ और पुंडरीकिणी ४ दूसरी जगह इनके नाम इस प्रकार से हैं'नंदुत्तराय नंदा - आनंदा नंदीवडूणा' नदुत्तरा १ नन्दा २ आनन्दा ३ और नन्दिवर्धना ४ इनमें से पूर्व दिशा में भद्रा (नन्दोत्तरा) पुष्करिणी है इसी तरह से और भी बाकी की ३ पुष्करिणियां वाकी की तीन दिशाओं में है 'तं चैव पमाणं तं चैव दहिमुहपव्वया, तं चैव पमाण जाव सिद्धायतणा' इन सब का वर्णन पूर्वोक्त जैसा ही है यहां पर भी दधिमुखों का एवं सिद्धायतनों का कथन करना चाहिये और जैसा वर्णन इनका उपर किया जा चुका है वैसा ही वर्णन यहां पर भी कर लेना चाहिये 'तत्थ णं जे से पच्चत्थिमिल्ले अंजणपच्चए तस्सर्ण चउद्दिसिं चत्तारि णंदा पुक्खरिणीओ पन्नत्ताओं' पश्चिमदिशा की ओर जो अंजनपर्वत है उसकी भी चारों दिशाओं में चार णंदापुष्कणियां हैं 'तं जहा' उनके नाम इस प्रकार से हैं- 'नंदिसेणा अमोहाय कुमुया, पुंडारगिणी' लट्रा १ विशाला २ मुद्दा उ भने पुंडरिडिडी ४ अर्ध जीই स्थजे तेभना नाभो या प्रमाणे ह्या छे. भ - 'नंदुत्तराय नंदा आनंदा नंदिઘદૂતળા નંદુંત્તરા ૧ ના ૨ આના ૩ અને નંદિવર્ધીના જ તેમાંથી પૂ દિશામાં ભદ્રા—ન દેત્તરા નામની પુષ્કરિણી છે. એજ પ્રમાણે બાકીની ખીજી भो युष्डरिशियो माडीनी ऋणु हिशाभां छे, 'तं चैव दहिमुहपव्वया, तं चे पमाणं जाव सिद्धायतणा' मा अधातु वार्जुन पडेसां डेवामां भावी गया પ્રમાણેજ છે. અહીયાં પણ દધિમુખાનુ અને સિદ્ધાયતનાનું કથન કરી લેવુ ોઈએ. અને જે પ્રમાણેનુ. વન આ સખ ́ધમાં પહેલા કર્યું છે એજ प्रभाषेनु वर्णुन अडींयां पशु री सेवु' 'तत्थ णं जे से पच्चत्थि मिल्ले अंजण पव्वए तरसणं चउद्दिसिं चत्तारि णंदापुक्खिरिणीओ पण्णत्ताओ' पश्चिम दिशा તરફ જે અંજન પર્યંત છે. તેની ચારે દિશાઓમાં પણ ચાર નંદા પુષ્કર यो छे. 'तं जहा ' तेना नामी आ प्रमाणे छे. 'दिसेणा अमोहाय गोधू .
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy