SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.१०२ वरुणवरद्वीपनिरूपणम् नाम द्वीपो वृत्तो चर्तुलाकारसंस्थागसंस्थितः सर्वासु दिग्विदिक्षु समन्तत सर्वावयव व्यापनतया वारुणवरं खलु समुद्रं संपरिक्षिप्य तिष्ठति । 'सव्वं संखेजगं विखंभे य जाव अट्ठो' सर्व संख्येयकं विष्कम्भपरिक्षेपौ यावदर्थः एवं चैव वरुणवरद्वीपस्य वक्तव्यता सैवाऽत्रापि यावज्जीवोपपात सूत्रम् । तथाहि-क्षीरवरः खल्लु भदन्त ! द्वीपः किं समचक्रवाल संस्थानसंस्थितः ? किं विषमचक्रवाल संस्थानसंस्थितः ? भगवानाह-हे गौतम ! समचक्रवालसंस्थानसंस्थित एव, नो विषमसंस्थानसंस्थितः । हे भदन्त ! क्षीरवरो द्वीपः कियता चक्रवालसंस्थानेन परिक्षेपेण वा संस्थितः ? भगवानाह-गौतम । योजनशतसहस्राणि चक्रवालविष्कंभेण-परिक्षेपेण च प्रज्ञप्तः। हे गौतम ! क्षीरवरद्वीपप्रदेशाः क्षीरसमुद्र स्पृष्टाः स्पृष्टाः-नवा १ स्पृष्टाः ते च क्षीरद्वीपस्यैव न क्षीरसमुद्रस्य एवं समुद्रघेरे हुए व्यवस्थित हैं यहद्वीप गोल है और गोल वलय के जैसे आकार वाला है 'सव्वं संखिज्जगं विक्खंभेय परिक्खेवो य जाव अट्ठो' अतः इसे समचक्रवाल संस्थान वाला कहा गया है-विषमचक्रवाल संस्थान वाला नहीं हे भदन्त ! इसका समचक्रवाल विष्कम्भ कितना कहा गया है ? और परिक्षेप कितना कहा गया है ? हे गौतम ! इसका समचक्रवालविष्कम्भ एक लाख योजन का कहा गया है और इतना ही इसका परिक्षेप कहा गया है। हे भदन्त ! जितने क्षीरवरद्वीप के प्रदेश क्षीरसमुद्र को छु रहे हैं वे प्रदेश क्षीरवर द्वीप के कहे जावेंगे? या क्षीरसमुद्र के कहे जावेंगे? गौतम वे प्रदेश क्षीरवरद्वीप के ही. कहे जावेगें क्षीरवर समुद्र के नहीं। इसी तरह जो समुद्र के प्रदेश रस छे. मादी गण छ. मने गाण पदयनी मारवाणी छे. 'सव्वं संखिजगं विक्खंभेय परिक्खेवो य जीव अट्टो' तेथी मेरे सभयपास सस्थान વાળ કહેવામાં આવેલ છે. વિષમચક્રવાલ વાળે કહ્યો નથી. હે ભગવન તેને સમચક્રવાલ વિખંભ કેટલે કહેલ છે? અને પરિક્ષેપ કેટલે કહેવામાં આવેલ છે? હે ગૌતમ! તેને સમચક્રવાલ વિષઁભ એક લાખ એજનને કહેવામાં આવેલ છે. અને તેનો પરિક્ષેપ પણ એટલેજ કહેલ છે. હે ભગવન ક્ષીરવર દ્વિીપના જેટલા પ્રદેશ ક્ષીર સમુદ્રને સ્પર્શેલા છે. તે પ્રદેશે ક્ષીરવર દ્વીપના કહેવામાં આવશે ? કે ક્ષીરવર સમુદ્રના કહેવાશે? હે ગૌતમ! એ પ્રદેશે ક્ષીરવર દ્વીપનાજ કહેવામાં આવશે. ક્ષીરવર સમુદ્રના કહેવાશે નહીં. એજ પ્રમાણે ક્ષીરવર સમુદ્રના જે પ્રદેશ ક્ષીરવર દ્વીપને સ્પર્શેલા છે તે એ સમુદ્રનાજ કહેવાશે ક્ષીરવરદ્વીપના કહેવાશે નહીં. હે ભગવન્ ક્ષીરવર દ્વીપના છે જ્યારે મરે છે તે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy