SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्र अंजणवरगवलवलयजलधरजच्चंजणरिटुभमरपभूय समप्पभाणं कुंडदोहणाणं वद्धत्थीपत्थुताणरूढाणं मधुमासकाले संगहनेहो अजचाउरकेव होज तासिं खीरे मधुरस्स विवगच्छ बहुदव्यसंपउत्ते पत्तेयं मंदग्गि सुकढिए आउत्ते खंडगुडमच्छंडिओ ववेए रणो चाउरंतचकवहिस्स उवटुवित्ते आसायणिज्जे विस्सायणिज्जे पीणणिज्जे जाव सव्विदियगायपल्हायणिज्जे जाव वण्णेणं उवचिए जाव फासेणं, भवे एयारूवे सिया ? णो इण? समखीरोदस्स णं उदए एत्तो इट्टतराए चेव जाव आसाएणं पन्नत्ते विमल-विमलप्पभा एत्थ दो देवा महड्डिया जाव परिवसंति, से तेणटणं० संखेज्ज चंदा जाव तारा ॥सू० १०१॥ ___ छाया-वारुणवरं खलु समुद्रं क्षीरवरो नाम द्वीपो वृत्तो यावत्तिष्ठति सर्व संख्येयकं विष्कंभश्च-परिक्षेपश्च यावदर्थः बहवः क्षुद्राः० वाप्यो यावत्सरः,सरः पंक्तयः क्षीरोदकपरिहस्तकाः परिपूर्णाः प्रासादिकाः ४ । तासु खलु क्षुद्रिकासु यावद् विलपंक्तिकासु वहवः उत्पातपर्वताः० सर्वरत्नमयाः यावत्प्रतिरूपाः' पुण्डरीक-पुष्करदन्तौ अत्र द्वौ देवौ महद्धिको यावत्परिवसतः तत्तेनार्थनः यावन्नित्यः ज्योतिष्कं सर्व संख्येयम् । क्षीरवरं खलु द्वीप क्षीरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य खलु तिष्ठति। समचक्रवालसंस्थितः नो विषमचक्रवालसंस्थितः, संख्येयानि योजनानि स० विष्कम्भपरिक्षेपौ तथैव सर्व यावदर्थः ? गौतम ! क्षीरोदस्य खलु समुद्रस्योदकं स यथा नामकः खण्डगुडमत्स्याण्डिकोपपेतं राज्ञश्चतुरन्तचक्रवर्तिन उपस्थापितमास्वादनीयं विस्वादनीयं प्रीणनीयं यावत् सर्वेन्द्रियगात्रप्रहादनीयं यावद् वर्णेनोपपेतं-यावत् स्पर्शेन भवेदेतद्रूपं स्यात् ? नायमर्थः समर्थः क्षीरोदस्य खलु. तदुदकमितः इष्टतरकं चैव यावदास्वादेन प्रज्ञप्तम् विमल-विमलप्रभौ अत्र द्वौ द्वेवौ महद्धिको यावत्परिवसतः। तत्तेनार्थेन० संख्येयाश्चन्द्रा यावत्ताराः॥१०२॥ टीका-'वारुणवरं णं समुई खीरवरे णामं दीवे बट्टे जाव चिहई' क्षीरवरो 'वारुणवरणं समुदं खीरवरे णामं दीवे वट्टे जाव चिट्ठति' इत्यादि। टीकार्थ-वारुणवर समुद्र को क्षीरवर नामको द्वीप चारों ओर से 'वारुणवरणं समुदं खीरवरे णाम दीवे वट्टे जाव चिद्वति' त्या ટીકાઈ–વારણવર સમુદ્રને ક્ષીરવર નામને દ્વીપ ચારે બાજુએથી ઘેરીને
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy