SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सु.१०२ वरुणवरद्वीपनिरूपणम् प्रभासन्ते-प्रभासिष्यते, सूर्याश्चातपन्-तपन्ति-पिप्यन्ते नक्षत्राणि अद्योतयन् द्योतयन्ते-द्योतयिष्यन्ते ग्रहाश्च चारमचरन्-चरन्ति चरिष्यन्ति, तारागणकोटिकोटयश्चाऽशोभन्त-शोभन्ते शोभिष्यन्ते प्रश्नः १ अगवानाह-हे गौतम ! संख्येयाः न तु-संख्याहीनाः सू०॥१०१ मूलम्-वारुणवरं णं समुदं खीरवरे णामं दीवे वट्टे जाव चिटूइ । सव्वं संखेजगं विखंभे य परिक्खेवो य जाव अट्रो बहूओ खुड्डा० बाबीओ जाब सरसरपंतियाओ खीरोदग पडिहत्थाओ पासाईयाओ ४ तासु णं खुइडियासु जाव बिलपंतियासु बहवे उप्पाय पव्वयगा० सम्वरयणासया जाव पडिरूवा, पुंडरीग पुक्खरदंता एत्थ दो देवा महड्डिया जाव परिवसंति, से य तेणट्रेणं जाव णिच्चे। जोइस सव्वं संखेज्ज । खीरव. रणं दीवं खीरोए णामं समुद्दे वलयाकार संठाणसंठिए जाव परिक्खवित्ताणं चिटइ समचकवालसंठिए नो विसमचकवालसंठिए संखेज्जाई जोयणस० विक्खंभपरिक्खेवो तहेव सव्वं जाव अट्टो ? गोयमा ! खीरोयस्स णं समुदस्स उदगं से जहाणामएसु उसुही भारु पण्ण अज्जुण तरुण सरसपत्त कोमल अस्थिगात्त णग्गपोंडगवरुच्छचारिणीणं लवंगपत्त पुप्फपल्लव ककोलगसफलरुक्खबहुगुच्छगुम्मकलियमलट्टिमधुरपयुरपिप्पलीफलिलवल्लिवरविवरचारिणीणं अप्पोदगपीतसइ रससमभूमिभागणिभय सुहोसियाणं सुप्पेसिय सुहायरोग परिवज्जियाण निरुवहयसरीरिणं कालप्पसविणीणं विइय तइय सामप्पसूयाणं संख्या वाले होकर प्रकाश देंगे ? कितने सूर्य वहां तपे हैं ? अव भी कितने सूर्य वहां तपते हैं ? और आगे भी कितने सूर्य वहां तपते रहेंगे?' इत्यादि प्रश्नों का उत्तर 'यहां पर संख्यात ज्योतिषी देव हैं। इससे जान लेना चाहिये ॥१६॥ આપશે? કેટલા સૂર્યો ત્યાં તપ્યા હતા? કેટલા સૂર્યો વતમાનમાં તપે છે. અને ભવિષ્યમાં કેટલા સૂર્યો તપતા રહેશે? વિગેરે પ્રશ્નોને ઉત્તર ત્યાં સંખ્યાત જ્યોતિષિક દે છે. તેનાથી જ સમજી લેવા. સૂ. ૯૬ છે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy