SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ जी वामिगमस्त्रे हे भदन्त ! सम्भावयामि भवत्कथनतो वारुणोदसमुद्रोदकमेतद्रूपकं भवेत् तत्तत्सत्यं स्यात् भगवानाह- गौतम! नाऽयमर्थः समर्थः तज्जलं तत्वतः किमाकारकमिति प्रत्याययितुम् इतोऽपि वर्णनवलात् यावदिष्ट मिष्टमुदकमिति बोद्धव्यम् तत्तेन एवम् उच्यते वरुणोदः समुद्रो० २ । 'तत्थ णं वारुणि-वारुणकंता देवा जाव महड़िया जाव परिवसंति' वारुणोदे वारुणिः-बारुणवान्तश्च द्वौ यावन्महद्धिकौ देवों यावत्परिवसतः । 'तेणटेणं जाच णिच्चे' तत्तस्मात् तेन 'देवद्वयस्थिति-हेतुना' शाश्वत नामवान् यावन्नित्यः नासीनास्ति न भविष्यति प्रश्नहीन: 'सव्वं जोइस संखिज्जे केण णायव्वं-चारुणवरेणं दीवे कइचंदा पभासिंस वा-३ सर्व ज्योतिष्क संख्येयमेवास्ति इति ज्ञातव्यम् कति चन्द्रावरणवरोदे प्राभासन्तइस समुद्र का नाम वरुणवरसमुद्र कहा गया है 'तत्य णं वामणि वारुणकंता देवा जाच महिड्डिया जाच पसिवसंनि' उस वरणवरसमुद्र में वारुणि और वामणकान्त ऐसे दो देव रहते हैं ये परिचार एवं विमान आदि महती अद्धि वाले हैं 'से एएणटेणं जाव णिच्चे' अतः इन देवों के वहां पर के सदभाव को लेकर इस समुद्र का नाम ऐसा हो गया है तथा यह समुद्र का नाम यावतू नित्य हैं त्रिकाल में भी यह इसी नाम वाला था वर्तमान में है और आगे भी रहेगा 'सव्वं जोइस संखेज्जे केण णायव्वं' यहां पर समस्त ज्योतिष्क देव संख्यात ही है ऐसा समझ लेना 'वारुणवरेण दीवे कइ चंदा पभासिंस्तु वा ३' वारुणवरद्वीप में कितने चन्द्रमाओं ने प्रकाश दिया है ? अब भी वे वहां कितनी संख्या में होकर प्रकाश देते हैं ? तथा भविष्यत में वे कितनी एएण ठेणं एवं वुच्चति' । ४.२थी 3 गौतम ! समुद्रनु नाम १३४१२ समुद्र से प्रभारी उपाय छे. 'तत्थ णं वारुणिवारुणकंता देवा जाव महड्ढिया जाव परिवसंति' से १३४१२ समुद्रमा वा३ भने १३xiत नामना બે દે રહે છે. તેઓ પરિવાર અને વિમાન વિગેરે પ્રકારની મોટી ઋદ્ધિવાળા छे. 'से एएणइटेणं जाव णिच्चे तेथी २मा देवानी यां सहलाय डावाना था આ સમુદ્રનું નામ એ પ્રમાણે થયેલ છે. તથા આ સમુદ્રનું નામ યાવત્ નિત્ય છે, ત્રણે કાળમાં એ આ નામવાળેજ હતે. અર્થાત્ ભૂતકાળમાં એ નામવાળે હતે, વર્તમાનમાં એ નામવાળે છે. અને ભવિષ્યમાં પણ એ નામવાળે રહેશે. 'सव्वं जोइसंसंखिज्जे केण णायव्वं' महीयां सघा न्योति हे। सभ्यात छे. तेम समल वारुणवरेण दीवे कइ चंदा पभासिंसु वा३' १३११२ समुद्रमा કેટલા ચંદ્રમાએ પ્રકાશ આપ્યો હતો ? વર્તમાનમાં તેઓ ત્યાં કેટલી સંખ્યામાં રહીને પ્રકાશ આપે છે? તથા ભવિષ્યમાં તેઓ કેટલી સંખ્યા વાળા થઈને પ્રકાશ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy