SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका म.३ उ.३ सू.१०१ पुष्करोदसमुद्रनिरूपणम् ७९७ दिता अलि कुलसंलापकरणहर्षप्रीति जननी, सन्तोष ततविम्बोक (स्त्री श्रृङ्गारचेष्टा) हाव (मुखविकार विशेष) विभ्रम विलास (वेल्लहल)-मृदुगमनकरणी, विरमणाधिक सत्त्व जननी च भवति सङ्ग्रामदेशकाले कृतरणसमरप्रसरकरणी, क्वथितानां विद्युत्महतहृदयानां मृदुककरणी च भवति, उपविष्टा सती गति स्खलयति च, सकलेऽपि सुहास्योत्पादिका, समरभग्नवनसहकार सुरभि रसदीपिका सुगन्धा आस्वादनीया विस्वादनीया प्रीतनीया दर्पणीया मदनीया सर्वेन्द्रियगात्र प्रहलादनीया आसला मांसला पेसला (ईपदोप्ठावलम्बिनी ईपत्तामाक्षिकरणी ईपद् व्यवच्छेदे कटुका) वर्णेन उपपेता गन्धेन उपपेता रसेन उपपेता स्पर्शेन उपपेता, भवेदेतावद्रूपं स्यात् ? गौतम ! नायमर्थः समर्थः, वारुणस्य खलु समुद्रस्य उदकम् इत इष्टतरं यावद् उदकम् । तद् एतेनार्थेन एवमुच्यते-वरुणोदः समुद्रः इति । तत्र खलु वारुणि वारुणकान्तौ देवौ महद्धिकौ० यावत् परिवसतः, तद् एतेनार्थेन यावन्नित्यम्, सर्व ज्योतिप्कं संख्येयमिति ज्ञातव्यम् । वारुणवरे खल द्वीपे कति चन्द्राः प्रभासन्त-प्रभासन्ते-प्रभासिष्यन्ते ॥सू० १०१॥ ____टीका-'पुक्खरवरणं दीवं-पुक्खरोदे णामं समुद्दे पट्टे वलयागारसंठाण संठिए जाव संपरिक्खित्ताणं चिटइ' पुष्करवरनामको द्वीप आस्ते, यं द्वीप पुष्करो नाम समुद्रः स चोदधिः वृत्तः वलयाकारवत्संस्थानेन संस्थितः सर्वतः समन्तात् संपरिक्षिप्य-वेष्टयित्वा खलु तिष्ठति । 'पुक्खरोदेणं भंते ! समुद्दे किं समचक्कवालसंठिए-विसमचक्कवालसंठिए' हे भदन्त ! पुष्करोदोहि समुद्रः समचक्रवालस्य-विषमचक्रवालस्य वा संस्थानेन संस्थितः किम् ? भगवानाह 'पुक्खरवरणं दीवं पुक्खरोदे णामं समुद्दे वट्टे वलयागार संठाणसंठिते-इत्यादि। टीकार्थ-गौतम ने प्रभु से ऐसा पूछा है-हे भदन्त ! पुष्करवर दीप को पुष्करोद नाम का समुद्र चारों ओर से घेरे हुए है यह समुद्र गोल है और वलयाकार संस्थान वाला है सो 'पुक्खरोदेणं भंते ! समुद्दे केवतियं चक्कचालविक्खंभेणं केवतियं परिक्खेवेणं पण्णत्ते' इस पुष्करोद समुद्र का हे भदन्त ! चक्रवालविष्कम्भ कितना है और परि 'पुक्खरवरणं दीवं पुक्खरोदे णामं समुद्दे वट्टे वलयागार संठाण संठिते' त्यात ટીકાથ–ગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછ્યું કે હે ભગવન પુષ્કરવાર દ્વિીપને પુસ્કરવદ નામના સમુદ્ર ચારે બાજુથી ઘેરેલ છે અને એ સમુદ્ર ગોળ છે. તથા વલયને જે ગોળ આકાર હોય છે તેવા આકારવાળા સંસ્થાન વાળા छ. तो 'पुक्खरोदेणं भंते ! समेहे केवतियं चकवालविक्ख भेणं पण्णत्ते' भगवन् मा પુષ્કરવાદ સમુદ્રને ચક્રવાલ વિધ્વંભ કેટલું છે? અને તેને પરિક્ષેપ કેટલે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy