SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ ७९६ जीवाभिगमसूत्रे योजनशतसहस्राणि चक्रवाल विष्कम्भेण संख्येयानि योजनशतसहस्राणि परिक्षेपेण प्रज्ञप्तः। पुष्करोदस्य खल भदन्त समुद्रस्य कति द्वाराणि प्रज्ञप्तानि ? गौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि तथैव सर्व पुष्करोदसमुद्रस्य पूर्वपर्यन्ते वरुणवरद्वीप पूर्वार्धस्य पश्चिमेन अत्र खलु पुष्करोदस्य विजयं नाम द्वारं प्रज्ञप्तम् एवं शेपाणमपि । द्वारान्तरे संख्येयानि योजनशतसहस्राणि अवाधयाऽन्तरं प्रज्ञप्तम् प्रदेशाः जीवाश्च तयैव । तत् केनार्थेन भदन्त ! एवमुच्यते पुष्करोदः समुद्रः२ । गौतम ! पुष्करोदस्य खलु समुद्रस्योदकमच्छं पत्थ्यं जात्यं तनुकं स्फटिकवर्णाभम् प्रकृत्योदकरसेन -श्रीधर-श्रीप्रभौच द्वौ देवी यावन्महद्धिको यावत्पल्योपमस्थितिको परिवसतः, तत्तेनार्थेन गौतम ! यावन्नित्यः पुष्करोदे खलु भदन्त ! समुद्रे कियन्तश्चन्द्राः प्रभासितवन्तः ३ वा संख्येयाश्चन्द्राः प्रभासितवन्तः ३ यावत्तारागगकोटीकोटयोऽशोभन्त वा ३ । पुष्करोदः खलु समुद्रो वरुणवरेण द्वीपेन संपरिक्षिप्तः वृत्तोवलयाकारो यावत्तिष्ठति । तथैव समचक्रवालसंस्थितः कियता चक्रवाल विष्कम्भेण कियता परिक्षेपेण प्राप्तः ? गौतम! संख्येयानि योजनशतसहस्राणि चक्रवालविष्कम्भेण संख्येयानि योजनशतसहस्राणि परिक्षेपेण प्रज्ञप्तः, पद्मवरवेदिकाधनपण्डवर्णकः द्वारान्तरप्रदेशाः जीवाः तथैव सर्वम् । तत्केनार्थेन भदन्त ! एवमूच्यते वरुणवरो द्वीपः २ । गौतम ! वरुणवरे खल द्वीपे तत्र देशे तत्र तत्र वयः क्षुद्राः क्षुल्लिकाः यावद् विलपंक्तयोऽच्छाः प्रत्येकं २ पद्मवरवेदिकया परिक्षिप्ताः वनपण्डवारुणिवरोदक प्रतिहस्ताः प्रासादिकाः ४ तासु तासु खल क्षुद्रा क्षुद्रिकासु यावद् विलपंक्तिकासु वहव उपपात पर्वताः यावत् .खडगखडगाः सर्वस्फटिकमयाः अच्छाः तथैव-घरुण १-वरुणप्रभौ-२ चाऽत्र द्वौ देवौ महद्धिको परिवसतः, तत्तेनार्थेन यावन्नित्यः । ज्योतिष सर्व संख्येयकेन यावत्तारागण कोटीकोटयः । वरुणवरं खलु द्वीपं वरुणोदो नाम समुद्रो वृत्तो वलयाकार यावत्तिष्ठति, समचक्रवाल विषमचक्रवाल तथैव सर्व भणितव्यम् विष्कम्भ-परिक्षेपौ संख्येयानि योजना सहस्राणि द्वारान्तरं च पदमवरवनपण्डप्रदेशाः जीवाः अर्थों गौतम ! वारुणोदकस्य खलु समुद्रस्योदकम् स यथा नामकः चन्द्रप्रभा इति वा मणिशलाकेति वा वरसीधु-वरवारुणीति वा पत्रासव इति वा, पुष्पासव इति वा, चोयासव इति वा फलासव इति वा, मधु-मेरक इति वा, जाति प्रसन्ना इति वा, खजूरसार इति वा, मृद्वीकासार इति वा, कापिशयनमिति वा, सुपक्वक्षोदरस इति वा, प्रभूत संभार संचितेति वा, पौषमास शतभिषक् योगवर्तितानि रुपहतविशिष्ट दत्तकालोपचारा सुधौता उत्कृष्टमदप्राप्ता अष्ट पिष्ट निष्ठिता पुष्टा मुखायित वरदन्तकईस'कोपपन्ना अच्छा वरवारुणी अतिरसा-जम्बूफलपुष्टवर्णा सुजाता ईपदोष्ठावलंबिनी अधिकमधरपेया ईपदसिरक्तनेत्राकोमलकपोल करणी यावत आस्वादिता विस्वा. .
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy