SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ प्रभैयद्योतिका टीका प्र.३ उ ३.१०१ पुष्करोदसमुद्रनिरूपणम् ७९५ सवेइ वा पुप्फास वा चोपासवेइ वा फलासवेइ वा महुमेरएइ वा जाइप्पसन्नाइ वा खज्जूरसारेइ वा मुद्दियासारे वा कापिसायनाइ वा सुपक्कखोयरसेइ वा पभूतसंभारसंचितापोसमासस्यभिसय जोगवत्तिता निरुवहतविसिदिनका लोवयारा सुधोया उक्को सगमयपत्ता अटूपिहपुट्ठा (पिट्ट निट्टिज्जा) मुखई'तवरकिमदिष्णकद्दमा, कोपसन्ना अच्छा वरवारुणी अतिरसाजंबू फलपुटुवन्ना सुजायाईसि उट्टावलंबिणी अहियमधुरपेज्जा ईसासिरत्तणेत्ता कोमलकवोलकरणी जाव आसाइया विसइया अणिय संलावकरणहरिस पीइजणणी संतो सतत विचोकहाव विग्भमविलासवेलहलगमणकरणी विरणमधिय सत्तजणणी य होइ संगाम देसकाले कयरणस नरपसरकरणी कढियाण विज्जुय पइय हिययाण, मउयकरणी य होइ, उववेसिया समाणा गतिं खलावेइ य सयलंमि वि सुभास तुप्पालियां समरभग्गवष्णो सहयार सुरभिरस दीविया सुगंधा आसायणिज्जा विसायणिज्जा पीणणिज्जा दप्पणिज्जा मयणिज्जा सव्विंदियगाय पल्हाणिज्जा आसला मासला पेसला ईसीओट्टावलंबिणी, ईसी तंबच्छिकरणी ईसीवोच्छेया कड्या वण्णेणं उववेया गंधेणं उववेया रसेणं उववेया फासेणं उववेया, भवे एया रूवे सिया ? गोयमा ! नो इणट्टे समट्ठे, वारुणस्स णं समुदस्स उदए तो इतरे जाव उदए । से तेणट्टेणं एवं बुच्चइ० तत्थ णं वारुणि वारुण कंता देवा महड्डिया जाव परिवसंति से एएणणं जाव णिच्चे सव्वं जोइस संखिज्जेः केणनायव्वं वारुण . वरुणं दीवे कइ चंदा पभासिंसु वा ३ ॥ सू०१०१ ॥ छाया - पुष्करवरं खलु द्वीपं पुष्करोदो नाम समुद्रो वृत्तो वलयाकार संस्थानसंस्थितः यावत् संपरिक्षिप्य खलु तिष्ठति । पुष्करोदः खलु भदन्त समुद्रः - कियत् चक्रवालविष्कंभेण - कियत् परिक्षेपेण प्रज्ञप्तः १ गौतम ! संख्येयानि ·
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy