SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ .७२ जीवामिग्रमसूत्र कोटयः एकं सागरोपमम्, 'अवसप्पिणीइ वा' सागराशकोटिकोटयः (मुपमसुपमाधारकक्रमेण' एकाऽवसर्पिणी, 'ओसप्पेिणीद वा' सागराद्दशकोटिकोटयः दुष्पम-दुप्पमादि (आरक) क्रमेण-एका उत्सर्पिणीजेया । 'तावं च णं अस्सि लोएत्ति पवुच्चइ-जावं च णं वादरे विज्जुक्कारे वायरे थणिय सद्दे तावं च णं अस्सि मणुस्सलोएत्ति पवुच्चइ, जावं च णं वहवे ओराला वलाहगा संसेयंति संमुच्छति वासं वासंति तावं च णं अस्सिलोए, जावं च णं पायरे तेउकाए तार्य च णं अस्सिलोए, जावं च णं आगराइ वा नदी उदइ वा णिहीइ वा तावं च णं अस्सिलोगित्ति पवुच्चइ. जावं च णं अगडाइ वा णदीइ वा तावं च णं अस्सि-प्रकट किया गया है १० पल्यापमों का एक सागर होता है १० कोडा कोडी सागरों का एक अवसर्पिणी और १० कोडाकोडी ही सागरों की एक उत्सर्पिणी काल होता है 'जावं च णं वायरे, विज्जुकारे, वायरे - थणियसदे, तावं च णं अस्सिलोए' जहां तक चादर विद्युत् और बादर स्तनित शब्द है वहां तक यह लोक है 'जावं च णं वहवे ओगला बलाहका संसेयंति संमुच्छंति, वासं वासंति, तावं च णं अस्सिलोए' जहां तक अनेक उदार मेघ उत्पन्न होते हैं-संमूर्छन जन्म वाले -होते हैं वर्षा चरसाते हैं वहां तक यह मनुष्यलोक है 'जावं च णं बायरे तेउकाए तावं च णं अस्सिलोए' जहां तक चादर तेजस्कायिक "है वहाँ तक यह मनुष्य लोक है 'जावं च णं आगराति वा नदी उदइ- वाणिहीति वा तावं च णं अस्सि लोगित्ति पवच्चुति' जहाँ तक आगरनंदी एवं निधि है वहाँ तक यह मनुष्यलोक है. 'जावं च गं अगडाति वा णदीति वा तावं च.णं अस्सी लोए जावं च णं चंदोव એક સાગર થાય છે. ૧૦ દસ કેડા કેડી સાગરોપમની એક અવસર્પિણી થાય છે. અને ૧૦ દસ કેડા કેડીજ સાગરોપમને એક ઉત્સર્પિણી કાળ થાય छ. 'जावं णं वायरे, विज्जुकारे, बायरे थणियसदे तावं च णं अस्सि लोए०' જ્યાં સુધી બાદર વિદ્યુત્ અને બાદર સ્વનિત–મેઘના શબ્દ છે ત્યાં સુધી मा छ. 'जावं च णं वहवे ओराला, बलाहका संसयति समुच्छंति, वासं वासंति तावं च णं अस्सि लोए' न्यां सुधी भने हा२ मेघा उत्पन्न थाय छ, અર્થાત્ સંમૂડ્ઝન જન્મવાળા હોય છે. વરસાદ વરસાવે છે, ત્યાં સુધી આ मनुष्य छे. 'जोवं च णं बायरे तेउकाए तावं च णं अस्सि लोए' ज्यां सुधी मा ते यि : छे त्यां सुधी मी मनुष्य छे. 'जावं च णं आगरातिवा नदीइ उदही वा णिहीतिवा तावं च णं अस्सि लोगत्ति पवुच्चति' न्यो सुधा सागर, नही; मन निधि छ त्यो सुधी मनुष्य छ तभ ४९ छ. 'जावं च
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy