SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.स.९९ मानुषोत्तरपर्वतनिरूपणम् लोए, जावं च णं चंदोवरागाइ वा सरोवरागाइ वा चंदपरिवेसाइ वा सूरपरिवेसाइवा, पडिचंदाइ वा पडिसूराइ वा-इंदधणूइ वा उदगमच्छेई वा कपिहसिताणि ' वा तावं च णं अस्सिलोएत्ति पवुच्चई' तावदेव च खल्वयं लोक इति प्रोच्यते-न ततः परतः, अन्यत्र कालपरिमाणाऽऽभावात् । यावच्च खलु चादरो विद्युत्कारो चादरश्च स्तनितशब्दः तावदेव० । यावच्च खलु बहवः उदारा बलाहकाः संस्वि-- धन्ते संमूर्च्छन्ति वर्ष वर्षन्ति, तावच्च खल्वयं लोकः प्रोच्यते, यावच्च खलु चादरस्तेजस्कायः तावच खल्लु अयं लोकः, यावच्च खलु आकरा इति वा, नद्य इति वा, निधय इति वा, तावच्च खलु अयं लोकः प्रोच्यते, यावच्च खलु चन्द्रोपरागः सूर्योपरागः, इति वा सूर्याचन्द्रमसोः, परिवेपो दृश्यते-प्रतिचन्द्र इति वा प्रतिसूर्य इति वा-इन्द्रधनुरिति वा उदकमत्स्या इति वा कपिहसितमिति वा व्यवस्था-तावच्च खल्वयं लोक इति प्रोच्यते न ततः परतः । 'जावं च णं चंदिमसरियगहनक्खत्त ताराख्वाणं अभिगमण निग्गमण बुद्धि निबुडि अणवटियसंठाणसंठिई-आपविज्जइ तावं च णं अस्सिलोएत्ति पवुच्चई' यावच्च खलु चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां सर्ववाह्याभ्यन्तरमण्डलेऽभिगमनम्-अभ्यन्तर प्रवेशनं निर्गरागाति वा, सूरोवरागाति वा चंदपरिएसाति वा सूरपरिएसाति वा पडिचंदाति वा पडिसूराति वा इंधणूह वा उद्गमच्छेइ वा कपिहसिणाणि वा तावं चणं अस्सि लोगेत्ति पवुच्चई' जहां तक अगडनदी आदि हैं वहां तक यह मनुष्य लोक है जहां तक चन्द्रोपराग, सूर्योपराग चन्द्रपरिवेप, सूर्यपरिवेष, प्रतिचन्द्र प्रतिसूर्य, इन्द्रधनुष, उदकमत्स्य एवं कपिहसित हैं वहां तक यह मनुष्यलोक है 'जावं च णं चंदिम सूरिय गहणक्खत्तताराख्वाणं' अभिगमणणिग्गम बुडिणिबुद्धि अणवट्टिय संठाणसंठिती आधचिजति तावं च णं अस्सि लोएति पचति' जहां तक चंद्र, सूर्य, ग्रह, नक्षत्रतारा इनका गमनागमन है इनकी णं अगडाति वा णदीति वा तावं च णं अस्सिं लोए, जावं च णं चंदोवरागाति वा, सूरोवरागाति वा चंदपरिएसोतिवा, पडिचंदातिवा, पडिसूरातिवा, इंधणुइवा, उद्गमच्छेइवा, कापहसिणाणि वर ताव च णं अस्सिं लोगेति पवुच्चई' ori सुधी અગડ, નદી વિગેરે છે, ત્યાં સુધી આ મનુષ્યલેક છે, જ્યાં સુધી ચંદ્રોપરાગ સૂર્યોપરાગ, ચંદ્રપરિવેષ, સૂર્ય પરિષ, પ્રતિચંદ્ર, પ્રતિસૂર્ય, ઈન્દ્રધનુષ ઉદક भत्त्य,मने पिसित छ, त्यो सुधा मा' मनुष्य छे. 'जावं च णं चंदिम सूरियगहगणणक्खत्ततारारूवाणं अभिगमणणिगम वुढिणिबुढिअणवट्टिय संठाणसंठिनी आघविज्जति तावं च णं अस्सि लोएति पवुच्चति' ज्यां सुधी द्र, सूयः; यह નક્ષત્ર અને તારાઓનું ગમના ગમન થાય છે, તેમની વધ ઘટ થાય છે, તેમનું
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy