SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ ७६२ जीवाभिगमसूत्रे हित्वा चन्द्रा नृलोक इव मन्दलेश्यावन्तः सन्तः सुखावहा इति सारः ॥२९।। यत्र द्वीपसमुद्रादौ नक्षत्रादीना परिमाणज्ञानेच्छा तज्ज्ञानार्थं पुरा तत्रत्यैकस्य चन्द्रमस: परिवाराणां ज्ञानमावश्यकम् ततस्तत्रत्यचंद्र सा तत्परिवारसंख्यानां गुणने स्पष्टज्ञानं तदाह 'अट्ठासीई च गहा-अट्टवीसं च होति नक्खत्ता, एग ससी परिवारो सत्तो ताराण वोच्छामि, छावटि सहस्साई नव चेव सयाई पंच सयराई । एग ससी परिवारो तारागण कोडिकोडीण' अष्टाशीति संख्यावन्तो ग्रहाः, अष्टाविंशति रमिजिदादीनि नक्षत्राणि, एकस्य शशिनः परिवाराः सन्तीति ताराणां वक्ष्यामि ॥३॥ षट् पष्टिः सहस्राणि नव चैव शतानि पंचशतरात्रीः तारागणकोटिकोटीना मेकचन्द्रस्य परिवारः॥३१॥ अर्थात् ग्रीष्मऋतु को छोडकर सूर्य और शिशिर ऋतु को छोडकर चन्द्र नृलोक में मन्द लेश्या वाले और शुभ लेश्या वाले हो जाते हैं ऐसे ये यहां नहीं हैं ये यहां एकान्तरूप मे अत्यन्त ठंडे और अत्यन्त उष्णरश्मि वाले नहीं है। _ 'अट्ठासीइं च गहा, अट्ठावीसं च होंति नक्खत्ता, एगससी परिवारो एत्तो ताराण वोच्छामि एक चन्द्र के परिवार में ८८ ग्रह एवं २८ नक्षत्र होते हैं तथा तारागण कितने होते हैं यह बात अब मैं नीचे आर्या से प्रकट करता हूं 'छावढि सहरसाई नव चेव सयाई पंचसयाई, एगससी परिवारो तारागणकोडिकोडीणं ॥३१॥' તને છોડીને ચંદ્ર મનુષ્યલેકમાં મંદલેશ્યાવાળા શુભલેશ્યાવાળા થઈ જાય છે. એવા એ અહીં રહેતા નથી. તેઓ અહીયાં એકંત પણાથી અત્યંત ઠંડા અને અત્યંત ઉષ્ણુ રમિવાળા દેતા નથી. अढासीइंच गहा अट्ठावीसंच होति नक्खत्ता । एगससी परिवारो एत्तो ताराण वोच्छामि ॥ ३० ॥ એક ચંદ્રના પરિવારમાં ૮૮ અઠયાસી ગ્રહે અને ૨૮ નક્ષત્ર હોય છે. તથા તારાગણે કેટલા હોય છે એ વાત હવે હું નીચે કહેવામાં આવનાર આર્યા દ્વારા પ્રગટ કરું છું. छावढि सहस्साई नवचेव सयाई पंचसयाई । एगससी परिवारो तारागणकोडिकोडीणं ॥ ३१ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy