SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ प्रमेगद्योतिका टीका प्र.३ उ.३ सू.९८ मनुष्यक्षेत्रनिरूपणम् 'बाहियाओ माणुसनगस्स चंदसराणं अवटिया जोगा, चंदा अभीइजुत्ता सूरा पुण होति पुस्से हिं' मानुष्य नगस्य बाह्यानां-बाहिरवस्थितानां चन्द्रसूर्याणां योगा अवस्थिताः सदैवाऽनत्युष्णा तेजसः, न तु मनुष्यलोकस्थित सूर्य इव ग्रीष्माविवाऽत्युष्णतेजसः । अन्यान्य नक्षत्रसंचारिणश्चाराऽभावात्, एवं चन्द्रा अपि सदैवानति शीतलेश्याका न पुनः कदाचनापि अन्तर्मनुष्यक्षेत्रस्य शिशिरकाल इवाति शीततेजस इति ॥३१॥ तत्र कस्य केन नक्षत्रेण साकं योगस्तत्राह-'मनुष्यलोकाद् बहिरभिजिन्ननक्षत्रेण चन्द्रमस पुष्येण सूर्यायुक्ताः सदैव सन्ति ॥३२॥ ९८॥ सम्प्रति मानुपोत्तरपर्वतस्य परिचयःमूलम्-माणुसुत्तरेणं भंते! पचए केवइयं उड्ढे उच्चत्तेणं, केवइयं उव्वेहेणं, केवइयं मूले विक्खंभेणं, केवइयं मज्झे विक्खंभेणं केवइयं सिहरे विवखंभेणं केवइयं अंतो गिरि परिरएणं ? . एक चन्द्र के परिवार में ६६ हजार नौ सौ पचहत्तर कोडाकोडी तारे हैं। 'बहियाओ माणुसनगस्स चंदसूराणऽवटिया जोगा, चंदा अभिइजुत्ता सूरा पुण होंति पुस्सेहिं ॥३२॥ मनुष्यक्षेत्र के बाहर के चन्द्र औद सूर्य अवस्थित योग वाले है चन्द्र अभिजित् नक्षत्र से और सूर्य पुष्य नक्षत्र से युक्त रहते हैं। मनुष्यलोक में जिस प्रकार सूर्य श्रीमऋतु में अत्यन्त उष्णलेश्या वाला होता है और शिशिर ऋतु में चन्द्र अत्यन्त शीतरश्मि वाला हो जाता है वैसे ये यहां नहीं हैं किन्तु अवस्थित स्वभाव वाले होते हैं ॥९८॥ એક ચંદ્રના પરિવારમાં ૬૬ છાસઠ હજાર નવસે પંચેતેર કેડા કેડી તારાઓ છે. बाहियाओ मणुसनगस्स चंदसूराणऽवछिया जोगा । - चंदा अभिइजुत्ता सूरा पुण होंति पुस्सेहिं ॥ ३२ ॥ મનુષ્યક્ષેત્રની બહારના ચંદ્ર અને સૂર્ય અવસ્થિત ચોગવાળા છે. ચંદ્ર અભિજીત નક્ષત્રથી અને સૂર્ય પુષ્ય નક્ષત્રથી યુક્ત રહે છે. મનુષ્યલેકમાં જે પ્રમાણે સૂર્ય ગ્રીષ્મ ઋતુમાં અત્યંત ઉષ્ણ લેશ્યાવાળ બની જાય છે. અને શિશિર ઋતુમાં ચંદ્ર અત્યંત શીત રમિવાળે થઈ જાય છે. એવી રીતે તેઓ ત્યાં થતા નથી. પરંતુ એક સરખા સ્વભાવવાળા રહે છે કે સૂ. ૯૮
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy