SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ ७४३ प्रमेयधोतिका टीका प्र.३ उ.३ ६.९८ मनुष्यक्षेत्रनिरूपणम् 'चत्तारि य पंतीओ चंदाइच्चाण मणुयलोगंमि । छावट्ठिय छावट्ठिय होइ य एक्केकया पंती ॥७॥ चतस्रश्च पंक्तयश्चन्द्रसूर्याणां मनुष्यलोके, एकैका पंक्तिः भवति पट् पष्टिः षट् पप्टिा, अयं भावः-द्वे पंक्ती चन्द्राणां द्वे एव सूर्याणाम्, एकैका च पङ्क्ति र्भवति पट पष्टिः २ पट् पष्टि षट् पष्टि सूर्यादि संख्या, यदा एकः किल सूर्यो जम्बूद्वीपे मेरो दक्षिणभागे, एकः सूर्यः मेरोरुत्तरभागे चारं चरन् वर्तते, तथा एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽपरभागे, तत्र यो मेरो दक्षिणभागे सूर्यश्चारं चरन् वर्तते ततः समश्रेणि व्यवस्थितौ दक्षिणभागे एव द्वौ सूयौं, तथा यो मेरोः किल पूर्वभागे चारं चरन् चन्द्रो वर्तते तत्समश्रेणि व्यवस्थितौ द्वौ पूर्वभागे एव चन्द्रमसौ, एवञ्च द्वौ द्वौ सूर्या चन्द्रमसौ दक्षिणे लवणसमुद्रे धातकीखण्डे पट् पट्, एकविंशतिः २ कालोदे, षट् त्रिंशचाऽभ्यन्तरपुष्कराधे, इत्यस्यामपि सूर्यपतौ सर्वसंख्यया पट् षष्टिः सूर्याः एवं-चन्द्रपङ्क्तौ च ६६ चन्द्राश्च वेदितव्याः, विशेषस्तु चन्द्रप्रज्ञप्तौ मत्कृतटीकायां व्यवस्थापितः।। 'छप्पन्नं पंतीओ नक्खत्ताणं तु मणुलोगंमि । छावट्ठी छावट्ठी हवइ य एक्केकया पंती ॥८॥ मनुष्यलोके सर्वत्र नक्षत्राणां पट् पंचाशत्पंक्तयो भवन्ति एकैका च पंक्ति 'चत्तारिय पंतीओ चंदाइच्चाण मणुयलोगंमि । छावट्ठिय छावट्ठिय होइ य एक्केकया पंती ॥७॥ इस मनुष्यलोक में चन्द्र और सूर्यों की चार चार पंक्तियां हैं एक एक पंक्ति में ६६-६६ चन्द्र और सूर्य हैं। 'छप्पन्नं पंतीओ नक्खत्ताणंतु मणुयलोगंमि । छावही २ हवइय एक्केकया पंती ॥८॥ इस मनुष्यलोक में नक्षत्रों की ५६ पंक्तियां हैं एक एक पछक्ति में ६६-६६ नक्षत्र हैं। चत्तारिय पंतीओ चंदाइच्चाण मणुयलोगंमि । छावट्टिय छावट्रिय हवइय एक्केक्कया पंती ॥ ७ ॥ આ મનુષ્યલેકમાં ચંદ્ર અને સૂર્યોની ચાર ચાર પંક્તિ છે. અને એક એક પંક્તિમાં ૬૬ છાસઠ ૬૬ છાસઠ ચંદ્રો અને સૂર્યો છે. छप्पन्नं पंतीओ णक्खत्ताणं तु मणुयलोगमि । छावट्ठी छावट्ठी हवइय एकेकया पंती ॥ ८ ॥ આ મનુષ્યલેકમાં નક્ષત્રોની ૫૬ છપ્પન પંક્તિ છે. અને એક એક પંક્તિમાં ૬૬ છાસઠ ૬૬ છાસઠ નક્ષત્ર છે.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy