SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ जीवामिंगमसूत्र भवति षट् पष्टिः पट् पष्टिः । तथाहि-अत्र जम्बूद्वीपे दक्षिणतोऽर्धभागे एकचन्द्रस्य परिवारभूताऽभिजिदादीनि अष्टाविंशति नक्षत्राणि क्रमेण व्यवस्थापितानि चारं चरन्ति, जम्बुद्वीपे उत्तरतोर्धमागे द्वितीयचन्द्रस्याप्येवमेव, तत्र दक्षिणतोऽभागे यत्राभिजिन्नक्षत्रं तत्समश्रेणिव्यवस्थिते द्वे अभिजिन्नक्षत्रे लवणसमुद्रे पट् धातकीखण्डे एकविंशतिः कालोदे पर त्रिंशदभ्यन्तरपुष्कराः इति एवं सर्वसंख्यया पट्पष्टिरभिजिन्नक्षत्राणि लवणादौ पंक्त्या व्यवस्थितानि ॥८॥ ___'छावत्तरं गहाणं पंतिसयं होइ मणुयलोगंमि । छावट्ठी छावट्ठी य होइ एक्कक्कया पंती' ॥९॥ सर्व मनुष्यलोकेऽङ्गारकादि ग्रहाणां सर्वसंख्यया पट् सप्तत्यधिकं पंक्तिशतं भवति, एकैकापंक्तिः भवति षट् पष्टिः पट् पष्टिः, अयं भावः-जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकचन्द्रस्य परिवारभूता अङ्गारकादयोऽष्टाशीतिर्ग्रहाः, उत्तरतोऽर्द्रभागे द्वितीयस्य चन्द्रस्य परिवारभूता अङ्गारकादय एवान्येऽष्टाशीतिर्ग्रहाः, तत्र दक्षिणतोऽर्द्धभागे योऽङ्गारकनामा ग्रहस्तत् समश्रेणि व्यवस्थितौ दक्षिणभाग एव द्वौ अङ्गारको लवणसमुद्रे, पट् धातकीखण्डे, एकविंशतिः कालोदे, पट् त्रिंशदभ्यन्तरपुष्कराधे इति, एवं शेपा अपि सप्ताशीतिर्ग्रहाः पङ्क्तया व्यवस्थिताः प्रत्येकं पट् पष्टिः २ वेदितव्याः, एवमुत्तरतोऽपि अर्द्धभागेऽङ्गारकप्रभृतीनामष्टाशीतेग्रहाणां पतयः प्रत्येकं पट्पष्टि संख्याकाः २ भावनीया इति भवति सर्वसंख्यया ग्रहाणां पट् सप्ततं पक्तिशतम्, एकैका च पंक्तिः पट् षष्टि संख्याकेति ॥९॥ 'ते मेरु परियडता पयाहिणा वत्तमंडला सव्वे अणवद्विय जोगेर्हि चंदा सूरा गहगणा य' ॥१॥ छावत्तर गहाणं पंतिसयं होइ मणुयलोमि । छावट्ठी छाचट्ठी य होंति एक्केकया पंती' ॥९॥ इस मनुष्यलोक में अंगार मंगल आदि ग्रहों की १७६ पंक्तियां हैं प्रत्येक पंक्ति में ६६-६६ ग्रह हैं। 'ते मेरुपडियडता पयाहिणावत्तमंडला सव्वे । अणवडिय जोगेहिं चंदा सूरा गहगणा य॥१०॥ छावत्तरं गहाणं पतिसय होइ मणुयलोगंमि । छावट्ठी छावट्ठी य होति एकेकया पंती ॥ ९ ॥ આ મનુષ્યલોકમાં અંગાર–મંગળ વિગેરે ગ્રહોની ૧૭૬/ એકસે છોતેર પંક્તિ છે. અને દરેક પંક્તિમાં ૬૬ છાસઠ ૬૬ છાસઠ ગ્રહો છે. 'तं मेरु पडियडता पयाहिणावत्त मंडला सव्वे । अणवट्ठिय जोगेहिं चंदा सूरा गहगणाय ॥ १० ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy