SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ ७४२ जीवामिगमसूत्रे लवणे द्वे, धातकीखण्डे पट, कालोदे एकविंशति, पट् त्रिंशत् पिटकानि अभ्यन्तर पुष्परार्धे, इत्थं सर्वमीलने पट् पष्टिः (पिटकानि) 'छप्पनं नक्खत्ता य होति एक्केकए पिडगे' एकैकस्मिन् पिटके पट् पञ्चाशत् नक्षत्राणि भवन्ति, ६६ पिटकान्यपि यथायथं विभजनीयानि ॥५॥ 'छावट्ठी पिडगाई महग्गहाणं मणुयलोगम्मि । छावत्तरं गहसयं च होंति एक्कैकए पिडए' मनुष्यलोके एकैकपिटके पट्सप्ततम् । पट् सप्तत्यधिकं ग्रहशतं, महाग्रहाणामपि ६६ पिटकानि पूर्ववत् ॥६॥ है लवणसमुद्र में दो पिटक हैं धातकीखण्ड में ६ पिटक हैं कालोदसमुद्र में २१ पीटक हैं और आभ्यन्तर पुष्करार्ध में ३६ पिटक हैं इस प्रकार से ये ६६ पिटक इस मनुष्यलोक में हैं। 'छावट्टी पिडगाई नक्खत्ताणं तु मणुयलोगमि । छप्पन्नं नक्खत्ता य होंति एक्केकए पिडए ॥२॥ इस मनुष्यलोक में नक्षत्रों के ६६ पिटक हैं एक एक पिटक में ५६-५६ नक्षत्र होते हैं। 'छावही पिडगाई महग्गहाणं तु मणुयलोमि । छावत्तरं गहसयं च होंति एक्केकए पिडए॥६॥ इस मनुष्यलोक में महाग्रहों के ६६ पिटक हैं-यहां एक पिटक में १७६-१७६ महाग्रह होते हैं। ૧ એક પિટક છે. લવણ સમુદ્રમાં ૨ બે પિટકે છે. ધાતકી ખંડમાં ૬ છ પિટકે છે. કાલેદ સમુદ્રમાં ૨૧ એકવીસ પિટકે છે. અને આભ્યન્તર પુષ્કરાઈમાં ૩૬ છત્રીસ પિટકે છે આ રીતે આ ૬૬ છાસઠ પિટકે આ મનુષ્ય साभा छे. 'छावट्ठी पिडगाई नक्खत्ताणं तु मणुयलोगमि । छापन्नं नक्खत्ता य होति एकेकाए पिडए ॥ ५ ॥ આ મનુષ્યલોકમાં નક્ષત્રના ૬૬ છાસઠ પિટકે છે. અને એક એક પિટકમાં ૫૬ છપ્પન ૫૬ છપ્પન નક્ષત્રે છે. छावट्ठी पिडगाई महागहाणं तु मणुयलोगमि । छावत्तरं गहसयं च होंति एक्केक्कए पिडए ॥ ६ ॥ આ મનુષ્યલોકમાં મહાગ્રહના ૬૬ છાસઠ પિટકે છે. અહી એક એક પિટકમાં ૧૭૦ એકસે છેતેર ૧૭૬ એકસે છતર મહાગ્રહ હોય છે. તેમ તીર્થકરેએ કહેલ છે.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy