SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ ७४० जीवाभिम 'एसो तारापिंडो सन्त्र समासेन मणुयलोगंमि' सर्वसमासेन-संक्षेपेण मनुष्यलोके एप तारापिण्डस्तीर्थकरैराख्यातः। 'पहिया पुणताराओ जिणेहि भाणिया असंखेजा' मनुष्यलोकान्तःपाति ताराः परिसंख्ययोक्तास्तीर्थकरैः ततो बहिरसंख्याता अनन्ताः, द्वीपसमुद्रादीनामसंख्यातत्वात् सर्वत्र च तासां सद्भावात् । "एवई तारग्गं जं भणियं माणुस्सम्मि लोगम्मि' एतावदेव ताराग्रं तारासंवन्धिगणनापरिमाणम् यत्तीर्थङ्करैर्मानुष्ये लोके यदनन्तरं भणितम्, तत् 'चारं कलंवुया पुप्फसंठियं जोइसं चरइ' ज्योतिपम्-ज्योतिपदेवविमानरूपम्, कदम्बपुष्पसंस्थितम् कदम्बपुष्पवद् अधः संकुचितमुपरि विस्तीर्णम् उत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितमिति भावः, चारं चरति-चार प्रतिपद्यते, तथा जगत्स्वाभाव्यात् ताराग्रहगणस्य चोपलक्षणत्वात् चन्द्रसूर्यादयोऽपि यथोक्त संख्याकाः कोटाकोटी वहां सुशोभित हो रही हैं और आगे भी इतने ही तारागणों की कोटाकोटो वहाँ सुशोभित होगी 'एसो तारा पिंडो सव्वसमासेण मणुयलोयंमि बहिया पुण ताराओ जिणेहिं भणिया असं. खेजा' १ इतना तारापिण्ड तीर्थकरो ने इस मनुष्यलोक में कहा है परन्तु लोक के बाहिर जो असंख्यात द्वीप और समुद्र है उनमें तारापिण्ड असंख्यात कहा गया है। "एवइयं तारग्गं जं भणियं माणुसंमि लोगंमि । चारं कालंबुया पुप्फसंठियं जोइसं चरइ' ॥२॥ इस तरह से तीर्थकरों ने इस मनुष्यलोक में :तारागणों का परिमाण और उपलक्षण से सूर्यादिकों का परिमाण कहा है ये सव ज्योतिषी देवों से विमान रूप हैं और इनका संस्थान कदम्ब पुष्प के એટલાજ તારાગણેની કેટ કેટી ત્યાં શોભિત થશે, 'एसो तारापिंडो सव्वसमासेण मणुयलोयमि वहिया पुण ताराओ जिणेहिं भणिया असंखेज्जा ॥ १ ॥ આટલા તારાપિંડ તીર્થકરેએ આ મનુષ્ય લેકમાં કહેલ છે. પરંતુ લેકથી બહાર જે અસંખ્યાત દ્વીપ અને સમુદ્રો છે, તેમાં તારા પિંડ અસં. ખ્યાત કહેલા છે. 'एवइयं तारग्गं जं माणुसंमि लोगंमि ।। चारं कलंबुयापुप्फमठियं जोइस चरइ ॥ २ ॥ આ રીતે તીર્થકરેએ આ મનુષ્ય લેકમાં એટલા તારાગણનું પરિમાણુ કહેલ છે. એ બધા તિષ્ક દેના વિમાન રૂપ છે. અને તેઓનુ સંસ્થાન કદમ્બના પુષ્પ જેવું છે.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy