SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ प्रतिक टीकम ३ उ. ३ सू.९८ मनुष्यक्षेत्रनिरूपणम् ७३९ उक्तञ्चाऽन्यत्रापि ( एतावदेव ) 'एक्कारस्यसहस्सा छप्पिय सोला महग्गहाणं तु' एकादश च सहस्राणि पट् पंचाशत् पोडश महाग्रहाणान्तु - पट् पंचाशदधिक पोडश शतोत्तरं सहस्त्राणामेकादश परिमाणं महाग्रहाणां ज्ञेयम् । 'छच्च सया छष्ण्णउया नक्खत्ता तिष्णि य सहस्सा' पण्णवत्युत्तर पट् शताधिक सहस्रत्रयमानमितानि नक्षत्राणि | 'अडसीइ सयसहस्सा सत्तालीसहस्वं मणुयलोगंमि सत्त य सया अणूणा तारागण कोडिकोडीणं' तारागणानां सलुप्यलोके गणना प्रमाणन्तु - अष्टाशीति लक्षाणि चत्वारिंशत्सहस्राणि किं चिदन्नानि सप्तशतानि ज्ञातव्यम् । 'सोभं सोभेसु वा ३' एते शोभामशोभन्त० ३। उपसंहारमाह कर १३२ हो जाते हैं । 'एक्कारस य सहस्सा छप्पिय सोला महग्गहाणंतु उच्च सया छण्णउया णक्खत्ता तिष्णि य सहस्सा २' 'सोभं सोसुवा ३' ग्यारह हजार ६ सौ सोलह माहों ने वहां अपनी चाल चली है, वर्तमान में भी इतने ही महाग्रह वहाँ अपनी चाल चलते रहते हैं और भविष्यत् में भी इतने ही महाग्रह वहां अपनी चाल चलते रहेंगे तीन हजार ६ सौ ९६ नक्षत्रों ने वहां पर चन्द्रमादिक के साथ योग किया है वर्त्तमान में भी वे इतने ही वहां योग करते रहते हैं और आगे भी वे इतनी ही संख्या में वहां योग करते रहेंगे 'अडसीइ सयसहस्सा चत्तालीस सहस्स भणुयलोयंमि सत्त य सया अणूणा तारागण कोडिकोडीणं ||३|| तथा-८८४०७०० तारागणों की कोटाकोटी वहां सुशोभित हुई हैं अब भी इतने ही तारागणों की थर्ध लय छे. 'एक्कारस य सहस्सा छप्पियसोला महग्गहाणं तु छच्च सया छण्ण • उया णक्खत्ता तिणि य सहस्सा सोभं सोभे सुवा३' अगियार हुन्नर छसो सोज મહાગ્રહોએ ત્યાં પેાતાની ચાલ ચાલી હતી. વમાનમાં પણ એટલાજ મહાગ્રહો ત્યાં પેાતાની ચાલ ચાલતા રહે છે. અને ભવિષ્યમાં પણ એટલાજ મહાગ્રહો ત્યાં પોતાની ચાલ ચાલતા રહેશે. ત્રણ હજાર છસેા છન્નુ નક્ષત્રાએ ત્યાં ચંદ્ર વિગેરેની સાથે યાગ કર્યાં હતા. વર્તમાનમાં પણ એટલાજ નક્ષત્રે ત્યાં ગ કરતા રહે છે. અને ભવિષ્યમાં પણ એટલાજ નક્ષત્રા ત્યાં ચેાગ કરતા રહેશે. 'अडसीइ सयसहस्सा चत्तालीस सहस्सा मणुय लोयमि सत्तय सया अणूणा तारागण कोडि कोडीणं ॥ १ ॥ તથા ૮૮૪૦૭૦૦ અઠયાસી લાખ ચાળીસ હજાર અને સાતસે તારા ગણાની કાટા કાઢિ ત્યાં સુશેાભિત થઈ હતી. વર્તમાનમાં પણ એટલાજ તારાગણાની કાયા કેટિ ત્યાં સુશેાલિત થઈ રહી છે. અને ભવિષ્યમાં પણ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy