SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ -६७२ जीवाभिगमसूत्र । 'जोयणसहस्स सोलस लवणसिहा अहो गया सहस्सेगं । पयरं सत्तरसहस्स संगुणं लवण घणगणियं ॥१॥ सोलसकोडाकोडी ते णउई कोडी सयसहस्साओ । ऊणयालीस सहस्सा नवकोडी सया य पनरसा ॥२॥ । पन्नास सयसहस्सा जोयणाणं भवे.अणूणाई। लवणसमुहस्सेयं जोयण संखाए घणगणियं ॥३॥ उक्तश्च-'योजनसहस्र पोडशलवणशिखा अधोगता सहस्रमेकम् । अतरं सप्तदशसहस्र संगुणितं लवणधनगणितम् ॥१॥ पोडश कोटीकोटयः त्रिणवति कोटि शतशहस्राणि । ऊन चत्वारिंशत् सहस्राणि नवकोटि शतानि च पंचदश ॥२॥ पंचाशत् शतसहस्राणि योजनानां भवेदनूनानि । लवणसमुद्रस्येदं योजनसंख्यातं धनगणितम् ॥३॥ अथ कथमेतावत्प्रमाणं लवणसमुद्रस्य घनगणितं भवति नहि सर्वत्र लवणसमुद्रस्य सप्तदशयोजन सहस्रप्रमाणउच्छ्यो भवति, किन्तु-मध्यभागे एव दशसहस्रप्रमाणविस्तारः ततो यथोक्तधनगणितं कथमुपपद्यत इति चेदत्रोच्यते.. 'जोयणसहस्स सोलसलवणसिहा अहोगया सहस्लेगं । , पयरं सत्तरसहस्स संगुणं लवणघणगणियं ॥१॥ . .. .. सोलसकोडाकोडी ते णउई कोडि सयसहस्साओ। उणयालीस सहस्सा नवकोडिसया च पन्नरसा ॥२॥ . . पन्नास सयसहस्सा जोयणाणं भवे अशृणाई। ... . : लवणसमुदस्सेयं जोयण संखोए घणगणियं ॥३॥ शंका-लवणसमुद्र का इतना घनगणित रूप प्रमाण कैसे होता हैं? क्योंकि सर्वत्र उसकी १७ हजार योजन प्रमाण ऊंचाई नहीं है। जोयणसहस्स-सोलसलवणसिहा अहोगया सहस्सेगं । पयर; सत्तरसहम्स-संगुणं लवणघणगणियं ॥ १ ॥ सोलसकोडाकोडी ते णउई कोडिसयसहरसाओ । उणयालीससहस्सा नवकोडिसयाय. पन्नरसा ॥ २ ॥ __ पन्नाससयसहम्सा जोयणाणं भवे अणूणाई.। .. . .. . . लवणस्सेय जोयण संखाए घणगणियं ॥ ३ ॥ A-Aq समुद्रनु धनगणित ३५ ,प्रभा मेटयु वी शत थाय छे ? भडे-मधे तिनी या १७ सत्तर हुर योन प्रमाण नथी. परतु - -
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy