SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू. ९४ लवणसमुद्रस्य संस्थाननिरूपणम् ६७१ नवनवई कोडीसया एगट्ठी कोडी लक्ख सत्तरसा । पारस सहस्साणि य पयरं लवणस्स निद्दिष्टं ॥३॥ छाया-विस्तारानुशोधितो दशसहस्राणि शेषोऽर्दै । तमेव प्रक्षिप्य लवणसमुद्रस्य सा कोटिः ॥१॥ लक्षं पञ्चसहस्राणि कोटया तिसृभिः संगुणिते ऊनम् । लवणस्य मध्यपरिधिः ततःप्रतरमिमं भवति ॥३॥ नवनवतिः कोटि शतानि एकषष्टिः कोटयो लक्षाः सप्तदश । पंचदशसहस्राणि च प्रतरो लवणस्य निर्दिष्टः ॥इति।। घनगणितभावनात्वेवम्-अत्र खल लवणस्य शिखा पोडशसहस्राणि योजनसहस्रमुद्वेधः सर्वसंख्यया सप्तदशसहस्राणि, तैः प्राक्तनं प्रतरपरिमाणं गुण्यते ततो घनगुणितं भवति-तच्चेदं पोडशकोटि कोटयः त्रिनवतिः कोटि शतसहस्राणि एकोनचत्वारिंशत् कोटि सहस्राणि नवकोटि शतानि पञ्चदशकोटयधिकानि पञ्चाशल्लक्षाणि योजनानाम् १६९३३१९१५५००००००। उक्तञ्च लक्खपंचसहस्सा कोडीए तीए संगुणे ऊणं ।। लवणस्स मज्झ परिही ताहे पयरं इमं होई ॥२॥ नव नउई कोडिसयो एगट्ठी कोडि लक्खसत्तरसा। पन्नरस सहस्साणि य पयरं लवणस्स णिहिटं ॥३॥ घनगणित की भावना इस प्रकार से है-लवणसमुद्र की शिखा १६ हजार योजन की है एक हजार योजन का इसका उद्वेध है-गहराई है सब का परिमाण १७ हजार योजन का है इन से प्राक्तन प्रतर को गुणित करने पर घनगुणित होता है इसका परिमाण १६९३३९९१५५०००००० योजन होता है कहा भी है लक्ख पंचसहस्सा कोडीए तीए संगुणे ऊणं ।। लवणस्स मज्झ परिही ताहे पयरं इमं होइ ॥ २ ॥ नव नउइ कोडिसया एगट्टि कोडि लक्ख सत्तरसा । पन्नरस सहस्साणि य पयरं लबणस्स णिढि ॥ ३ ॥ ઘન ગણિતની ભાવના આ પ્રમાણે છે.–લવણ સમુદ્રની શિખા ૧૬ સેળ હજાર એજનની છે. તેને ઉકેલ ૧ એક હજાર એજનને છે. અર્થાત એટલી ઉંડાઈ છે. બધાનું પરિમાણ ૧૭ સત્તર હજાર યોજનાનું છે. તેનાથી પહેલાના પ્રતરને ગુણાકાર કરવાથી ઘન ગુણિત થાય છે. તેનું પરિમાણ ૧૬૩૩૯ ૧૫૫૦૦૦૦૦૦ આટલા જનનું થાય છે. કહ્યું પણ છે કે- -
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy