SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीका प.३ उ.३ सू ९३ गोतीर्थनिरूपणम् पश्चनवति गव्यूत पर्यन्ते पोडशगव्यूतानि पश्चनवति धनुःपर्यन्ते पोडशधनू - पीत्यादि । सू० ९२॥ सम्प्रति गोतीर्थ प्रतिपादनामाहमूलम्-लवणस्त णं भंते समुदस्स के महालए गोतित्थे पण्णत्ते गोयमा! लवणस्स णं समुदस्स उभओ पासिं पंचाणउइ २ जोयणलहस्साइं गोतित्थं पण्णत्तं । लवणस्त णं भंते ! समुदस्स के महालए गोतित्थविरहिए खेत्ते पन्नत्ते । गोयमा! लवणस्त णं समुदस्त दस जोयणसहस्साई गोतित्थविरहिए खेत्ते पन्नत्ते । लबणस्त णं भंते समुदस्स के महालए उदगमाले पन्नत्ते गोयमा! दस जोयणसहस्साइं उदगमाले पन्नत्ते ॥सू० ९३॥ छाया-लवणस्य खलु भदन्त ! समुद्रस्य किं महत् गोतीर्थ प्रज्ञसम् ? गौतम ! लवणस्य खलु समुद्रस्य उभयोः पार्श्वयोः पश्चनवति २ योजनसहस्राणि गोतीर्थ प्रज्ञप्तम् । लवणस्य खलु भदन्त समुद्रस्य किं महत् गोतीर्थ विरहितं क्षेत्र प्रज्ञप्तम् ? गौतम ! लवणस्य खलु समुद्रस्य दशयोननसहस्राणि गोतीर्थविरहितं क्षेत्रं प्रज्ञप्तम् । लवणस्य खलु भदन्त ! समुद्रस्य किं महती उदक माला प्रज्ञप्ता ? गौतम ! दशयोजनसहस्राणि उदकमाला प्रज्ञप्ताः ॥९३॥ टीका-लवणरस णं भंते : समुदस्स के रहालए गोतित्थे पन्नत्ते' हे भदन्त ! लवणसमुद्रस्य किं महन्-कियद्विशालं गोतीर्थ कथितमिति प्रश्नः ? भगवानाह९५ धनुष पर्यन्त में १६ धनुष की गहराई है इसी प्रकार से उत्सेध की वृद्धि में भी यही क्रम जानना चाहिये ।।९२॥ गोतीर्थ का कथन'लवणस्सणं भंते! समुदस्स के महालए गोतित्थे पणत्ते' इत्यादि। टीकार्थ-गौतम ने प्रभु से ऐसा पूछा है कि हे भदन्त ! लवणसमुद्र का जो गोतीर्थ है वह कितना वडा कहा गया है ? उत्तर में प्रभु ઉંડાઈ છે. એ જ પ્રમાણે ઉલ્લેધની વૃદ્ધિમાં પણ એ જ ક્રમ સમજી લે. तेम डेस छे ॥ सू. ८२ ॥ તીર્થનું કથન'लवणस्स णं भंते ! समुदस्स के महालए गोतित्थे पण्णत्ते' alla ટીકાર્થ ગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછ્યું કે હે ભગવન લવણ સમુદ્રનું જે ગતીર્થ છે, તે કેટલું મોટું કહેલ છે? આ પ્રશ્નના ઉત્તરમાં
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy