SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्र मध्यमराशेः पोडपलक्षणस्याऽन्त्येन पंचनवतिलक्षणेन गुणने जातानि पञ्चदशशतानि विंशत्यधिकानि १५२०, एपामादि राशिना पश्चनवति लक्षणेन भागे हृते लब्धानि षोडशयोजनानि उक्तञ्च 'पंचाणउइसहस्से गंतूणं जोयणाणि उभओ वि । उस्से हेणं लवणो सोलस साहस्सीओ भणिओ ॥१॥ पंचाणउई लवणे गंतूणं जोयणाणि उभभो वि । उस्सेहेणं लवणो सोलस किल जोयणे होई ॥२॥ छाया-पश्चनवति सहस्राणि गत्वा योजनानि उभयोरपि । उत्सेधेन लवणः षोडशसहस्राणि भणितः ॥१॥ पश्चनवतिं गत्वा योजनान्युभयोरपि । उत्सेधेन लवणः पोडश किल योजनानि भवन्ति ॥२॥ इति । तत्र यदि पश्चनवति योजनपर्यन्ते पोडशयोजनावगाहः ततोऽर्थाल्लभ्यते राशियां हो जाती है अब मध्यराशि १६ का अन्तिम राशि ९५ के साथ गुणा करने पर १५२० आते हैं इनमें आदि राशि का भाग देने पर १६ आ जाते हैं ये १६ ही १६ योजन के हैं। उक्तंच पंचाणउइ सहस्से गंतूणं जोयणाणि उभओ वि। उस्सेहेणं लवणो सोलस साहस्सिओ भणिओ॥१॥ पंचाणउई लवणो गंतूणं जोयणाणि उभओ वि। उस्सेहेणं लवणो सोलस किल जोयणे होइ ॥२॥ जब ९५ योजन पर्यन्त में १६ योजन का अवगाहग-गहराई है तो अर्थात् यह बात स्पष्ट हो जाती है कि ९५ कोश पर्यन्त १६ कोश और જાય છે. હવે વચલી રાશીજ ૧૬ સેળ છે તેને છેલ્લી રાશીના લ્ય, પંચાણુ સાથે ગુણાકાર કરવાથી ૧૫૨. પંદર વીસ થઈ જાય છે. તેમાં પહેલી રાશીને ભાગાકાર કરવાથી ૧૬ સેળ આવી જાય છે. એ ૧૬ સોળજ ૧૬ સેળ જન છે તેમ સમજવું. કહ્યું પણ છે કે पंचाणउइसहस्से गंतूणं जोयणाणि उभओ वि । । उस्सेहेणं लवणो सोलससाहस्सिओ भणिओ ॥ १ ॥ पंचाणउइ लवणे गंतूणं जोयणाणि उभओ वि ।। उस्सेहेणं लवणो सोलस किल जोयणे होइ ॥ २ ॥ જ્યારે ૯૫ પંચાણુ યેાજન પર્યતમાં સેળ હજાર એજનને અવગાહ ઉંડાઈ છે. તે અર્થાત એ વાત સ્પષ્ટ જણાય છે કે લ્પ પંચાણ કેસ પર્વત માં ૧૬ સેળ કેસ અને ૫ પંચાણ ધનુષ પર્યન્તમાં ૧૬ સેળ ધનુષની
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy