SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र मनसि निधाय 'णवरं देवोदगस्स पच्चथिमिल्लाओ वेइयंताओ देवोदगसमुई पुरस्थिमेणं वारसजोयणसहस्साई ओगाहित्ता रायहाणीओ सगाणं २ दीवाणं पुरस्थिमेणं देवोदगं समुदं असंखेज्जाई जोयणसहस्साई' इति सूत्रं सूत्रकारः समुत्थापयति । नवरं देवोदकस्य पाश्चात्याद् वेदिकान्ताद् देवोदकसमुद्र पौरस्त्ये द्वादशयोजनसहस्राणि अवगाह्य राजधान्यः स्वकानां २ द्वीपानां पौरस्त्ये देवोदकं समुद्रम् असंख्येयानि योजनसहस्राणि, इतिच्छाया । अस्य सूत्रस्यार्थः पूर्वप्रतिपादित एव । 'एवं णागे जक्खे भूए वि चउण्हं दीवसमुदाणं' एवम्-अनेन प्रकारेण नागयक्ष भूतस्वयम्भूरमण द्वीपसमुद्रचन्द्रादित्यानामपि वक्तव्यम्, अर्थात् द्वोपगतानां चन्द्रादित्यानां चन्द्रादित्यद्वीपा अनन्तरसमुद्रे, समुद्रगतानां चन्द्रादित्यानान्तु स्वस्वसमुद्रे एव वर्तन्ते, राजधान्यो द्वीपगतानां चन्द्रादित्यानां स्वस्वद्वीपे, समुद्रगतानां चन्दादित्यानां स्वस्वसमुद्रे वर्तन्ते, आह च मूलटीकाकारोऽपि 'एवं शेप द्वीपगत चन्द्रादित्यानामपि द्वीपा अनन्तरसमुद्रेपु बोद्धव्याः, राजधान्यश्च तेषां पूर्वापरतोऽसंख्येयान् द्वीपसमुद्रान् गत्वा ततोऽन्यस्मिन् सदृशइसी तरह से नागडीप, नागसमुद्र, यक्षद्वीप यक्षसमुद्र, भूतद्वीप और भूतसमुद्र, इन चार द्वीप समुद्रों के और सूर्यों के द्वीपों के सम्बन्ध में भी जानना चाहिये अर्थात् द्वीपगतचन्द्र और सूर्यो के चन्द्र और सूर्यदीप अनन्तर समुद्र में हैं तथा समुद्रगत चन्द्र सूर्यो के द्वीप अपने ही समुद्र में हैं । राजधानियां दीपगत चन्द्र सूर्यो की अपने अपने द्वीप में हैं समुद्रगत चन्द्र सूर्यों की राजधानियां अपने अपने समुद्र में हैं । मूलटीकाकार ने भी यही कहा है-एवं शेष दीपगतचन्द्रादित्यानामपि दीपा अनन्तरसमुद्रे स्ववगन्तव्याः राजधान्यस्तेषां पूर्वापरतो असंख्येयान् बीपसमुद्रात् गत्वा ततोऽन्यस्मिन् सदृशनाम्नि भवन्ति अन्त्यानिभान् पंचदीपान मुक्त्वा देवनागयक्षाभूतस्वयं वि चउण्हं दीव समुदाणं' मा०८ प्रमाणे नाहीय, नागसमुद्र, यक्षद्वीप. यक्षસમુદ્ર, ભૂતદ્વીપ અને ભૂતસમુદ્ર આ ચાર દ્વીપ સમુદ્રોના અને સૂર્યોના દ્વીપના સંબંધમાં પણ કથન કરી લેવું. અર્થાત્ એ દ્વીપમાં આવેલ ચંદ્ર અને સૂર્યોના ચંદ્ર દ્વીપ અને સૂર્યદ્વીપ અનંતર સમુદ્રમાં છે. તથા સમુદ્રમાં આવેલ ચંદ્ર અને સૂર્યના પ્રીપે પિતાના જ સમુદ્રમાં આવેલ છે, એ દ્વિીપમાં આવેલ ચંદ્ર સૂર્યોની રાજધાની પિતપતાના દ્વીપમાં છે. સમુદ્રગત ચંદ્ર અને સૂર્યની રાજધાની પોતપોતાના સમુદ્રમાં છે. મૂળ ટીકાકારે પણ એજ કહ્યું छे. 'एवं शेप द्वीपगत चन्द्रादित्यानामपि द्वीपा अनन्तरसमुद्रे रखवगन्तव्याः राजधान्यस्तेपां पूर्वापरतो असंख्येयान् द्वीपसमुद्रान् गत्वा ततोऽन्यस्मिन् सदृशनाम्नि भवन्ति
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy