SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू. ९१ देवडीपादिगतचन्द्रसूर्ययोः निरूपणम् ६४१ योजनसहस्राणि अवगाह्य अत्रान्तरे देवोदगतानां चन्द्राणां चन्द्रद्वीपाः प्रज्ञप्ताः, ते च प्राग्वत् । तेनैव क्रमेण राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि देवोदकं समुद्रमसंख्येयानि योजनसहस्राणि अवगाह्य अत्रान्तरे देवोदगतानां चन्द्राणां चन्द्रा नाम राजधान्यः प्रज्ञप्ताः । 'तं चेव सव्वं तदेव सर्वस् ‘एवं सूगण वि' एवम्-अनेन प्रकारेण देवोदगतानां सूर्याणां सूर्यद्वीपविगये सूर्यानाम् राजधानीविषये चापि योद्धव्यम् । तथाहि-देवोदकसमुद्रगतानां सूर्याणां सूर्यद्वीपाः देवोदकस्य समुद्रस्य पश्चिमान्ताद्वेदिकान्ताद् देवोदकं समुद्र पूर्वदिशि द्वादशयोजनसहस्राणि अवगाह्य अत्रान्तरे वक्तव्याः, राजधान्योऽपि स्वकीयानां सूर्यद्वीपानां पूर्वदिशि देवोदकं समुद्रमसंख्येयानि योजनसहस्राणि अवगाह्य अत्रान्तरे देवोदकसमुद्रगानां सूर्याणां सूर्या नाम राजधान्यो वक्तव्याः । इममेव विपयं पर आगत स्थान पर देवोदधि समुद्र के चंद्र के चन्द्रद्वीप हैं। इनका वर्णन पहिले जैसा ही है। राजधानियां अपने चन्द्रदीपों की पश्चिमदिशा में देवोदक समुद्र को असंख्यात हजार योजन आगे पार करके आगत स्थान में चन्द्रा नामकी राजधानियां है । इसी तरह से 'सूराणवि' देवोद्ग दीपगत सूर्यों के सूर्यद्वीपों के सम्बन्ध में भी जानना चाहिये. अर्थात् देवोदकगत सूथों के सूर्यद्वीप देवोदक समुद्र के पश्चिमान्त वेदिकान्त से देवोदक समुद्र की पूर्वदिशा की ओर १२ हजार योजन आगे पार करके आगत इसी स्थान पर हैं । 'रायहाणीओ सगाणं २ दीवाणं पुरथिमेणं देवोदगं समुदं असखंज्जाई जोयणसहस्साई इनकी राजधानियां अपने सूर्यद्वीपों की पूर्वदिशा में देवोदक समुद्र को असंख्यात हजार योजन आगे पार कर के आगतस्थान पर हैं। 'एवं नागे जक्खे भूते चि च उण्हं दीवसमुद्दाणं' આગળ જતાં ત્યાં આવેલા સ્થાન પર દેવદધિ સમુદ્રના ચંદ્રોન ચંદ્રઢીપ આવે છે. તેનું વર્ણન પહેલાના વર્ણન પ્રમાણે છે. તેમની રાજધાનીયો પિતાપિતાના ચંદ્રદ્ધની પશ્ચિમ દિશામાં દેવદિક સમુદ્રને અસંખ્યાત હજાર જન પાર शन पास स्थानमा यी नामनी यानी छ. मे प्रमाणे 'सूराण વિ દેવદગદ્વીપમાં આવેલ સૂના સૂર્યદ્વીપ દેકસમુદ્રના પશ્ચિમાન્ડ વેદિકાના અંતભાગથી દેદક સરુદ્રની પૂર્વ દિશાના તરફ ૧૨ બાર હજાર એજન भाग पाथी त्यां सास से २१ स्थान५२ 'रायहाणीओ सगाणं दीवाणं पुरस्थिमेणं देवोदगं समदं असंखेज्जाई जोयणसहस्साई' तेभनी २०४ानीय पात પિતાના સૂર્યદ્વીપની પૂર્વ દિશામાં દેદિક સમુદ્રને પાર કરીને અસંખ્યાત २ या मा पाथी त्या मामा स्थानमा छे. 'एवं नागे जक्खे भूते जी० ८१
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy