SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३ उ. ३ सू. ९१ देवीपादिगतचन्द्रसूर्वयोः निरूपणम् ६४३ नाम्नि द्वीपे भवन्ति, अन्त्यानिमान् पञ्चद्वीपान् मुक्ला देवनागयक्षभूतस्वयम्भूर. मणाख्यान, न तेषु चन्द्रादित्यानां राजधान्योऽन्यस्मिन् द्वीपे, अपि तु स्वस्मिन्नेव पूर्वापरतो वेदिकान्ताद् असंख्यानि योजनसहस्राणि अवगाह्य भवन्तीति' 'कहिणं भंते ! सयंभूरमणदीवगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता' क्व खलु भदन्त ! स्वयम्भूरमणद्वीपगतानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः ? इति प्रश्नः, भगवानाह - हे गौतम! 'सयंभूरमणस्स दीवस्स पुरत्थि मिल्लाओ वेइयंताओ सयंभूरमणोदगं समुई बारसजोयणसहस्साईं तहेव रायहाणीओ सगाणं २ दीवाणं पुरत्थिमेणं सयंभूरमणोदगं समुदं पुरत्थिमेणं असंखेज्जाइ जोयण० तं चेव' स्वयम्भूरमणस्य पूर्वस्माद्वेदिकान्तात् स्वयम्भूरमणोदकं समुद्र द्वादशयोजन सहस्राणि अवगाह्य अत्रान्तरे स्वयम्भूरमणद्वीपगतानां चन्द्राणां चन्द्रद्वीपाः ज्ञातव्यास्ते च प्राग्वत्, तथैव राजधान्यः स्वकीयानां २ द्वीपानां पूर्वदिशि स्वयम्भूरमणोदकं समुद्र पूर्वदिशि असंख्येयानि योजन सहस्राणि अवगाह्य अत्रान्तरे बोद्धव्या । भूरमाणाख्यान् इत्यादि' 'कहि णं भंते । सयंभूरयणदीवगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता' हे भदन्त ! स्वयंभूरमणद्वीगत चन्द्रमाओं के चन्द्रद्वीप नाम के द्वीप कहां पर है ? उत्तर में प्रभु कहते हैं - हे गौतम! 'सयंभूरमणस्स दीवस्त पुरत्थिमिल्लाओ वेदियंताओ सयंभूरमणोद्गं समुदं बारस जोयणसहस्साई तहेच रायहाणीओ सगाणं २ दीवाणं पुरत्थिमेण लयंभूरमणोदगं समुदं पुरस्थिमेणं असंखेज्जाई जोयण० तं चेच' स्वयंभूरमण द्वीप के पूर्ववेदिकान्त से स्वयंभूरमण समुद्र में १२ हजार योजन आगे जाने पर आगत स्थान ' में चन्द्रमाओं के चन्द्रद्वीप हैं और द्वीप से पूर्व में स्वयंभूरमणसमुद्र में असंख्यात हजार योजन आगे जाने पर आगतस्थान में उनकी अन्त्यानिमान् पंचद्वीपान् मुक्त्वा देवनागयक्षभूतस्व यंभूरमणाख्यान्' इत्यादि 'कहिणं भंते! सयंभूरमणदीवगाणं चंद्राणं चंद्दीवा णामं दीवा पण्णत्ता ' હે ભગવન સ્વયંભૂરમણ સમુદ્રમાં આવેલ ચંદ્રમાએના ચંદ્રન્દ્વીપ નામના દ્વીપા क्ष्यां आवेल छे ? या प्रश्नना उत्तरमा अनु छे - गौतम 'सयंभूरमणस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ सयंभूरमणादगसमुदं बारस जोय - सहस्सा तव राहाणीओ सगाणं सगाणं दीत्राणं पुरत्थिमेणं संयंभूरमणोदगं समुदं पुरत्थिमेणं असं खेज्जाई जोयण० तं चेव०' स्वयं सूरभणु द्वीपनी पूर्व વેદિકાના અંતભાગથી સ્વયંભૂરમણ સમુદ્રમાં ૧૨ ખાર હજાર ચેાજન આગળ જવાથી ત્યાં આવતા સ્થાનમાં ચંદ્રમાએના ચદ્રઢી છે. અને દ્વીપની પૂ ક્રિટ માં સમૂહપશુ કમુદ્સ અસાત હજાર યેજત આગળ જવાથી भावना સ્વપ્નમ તેએાની રાજધાનીયેા છે. આ રીતે પૂર્વોક્ત સઘળું કથન
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy