SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ ६४० जीवाभिगमसूत्रे द्वीपस्य पश्चिमान्ताद्वेदिकान्ताद् देवोदं समुद्र पश्चिमदिशि द्वादशयोजनसहस्राणि अवगाह्य अत्रान्तरे देवद्वीपगतानां सूर्याणां सूर्यद्वीपाः प्रज्ञप्ता इत्यादि । राजधान्यः स्वकीयानां सूर्यद्वीपानां पूर्वस्यां दिशि तमेव देवद्वीपमसख्येयानि योजनसहस्राणि अवगाह्य अत्रान्तरे देवद्वीपगतानां सूर्याणां सूर्यानाम राजधान्यः प्रज्ञप्ता इत्यादि सर्वाणि भणितव्यानि तस्मिन्नेव समुद्रे । 'कहि णं भंते ! देवसमुद्दगाणं चंदाणं चंद दीवा णामं दीवा पण्णत्ता ?' क्व खलु भदन्त ! देवसमुद्रगाणां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः ? भगवानाह-'गोयमा ! इत्यादि, 'गोयमा ! देवोदगस्स समुदस्स पुरथिमिल्लाओ वेइयंताओ देवोदगं समुई पच्चत्थिमेणं पारस जोयणसहस्साई तेणेव कमेणं जाव रायहाणीओ सगाणं दीवाणं पच्चत्थिगेणं देवोदगं समुदं असंखेजाई जोयणसहस्साई ओगाहित्ता एत्थ णं देवोदगाणं चंदाणं चंदाओ णामं रायहाणीओ पण्णत्ताओ' हे गौतम ! देवोदकस्य समुद्रस्य पूर्वस्माद्वेदिकान्तायोदकं समुद्र पश्चिमदिशि द्वादश आगत इसी स्थान पर सूर्यटीप हैं इन सूठीप की पूर्वदिशा में उसी देवद्वीप को असंख्योत हजार योजन आगे पार करके आगतस्थान पर उनकी राजधानियां हैं। 'कहि पं संते ! देवसमुद्दगाणं चंदाणं चंदीया णामं दीवा पण्णत्ता' हे भदन्त : देवसमुद्र के चन्द्रों के चन्द्रहीप कहां पर हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! देवोदगस्स समुदस्स पुरथिमिल्लाओ वेदियंताओ देवोदगं समुई पच्चत्थिमेणं बारस जोयणसहस्साई तेणेव कमेणं जाव रायहाणीओ लगाणं दीवाणं पच्चत्थिमेणं देवोद्गं समुई असंखेजाई जोयणसहस्साई ओगाहित्ता एत्थ णं देवोदगाणं चंदाणं चंदाओ णामं रायहाणीओ पण्णत्ताओ' हे गौतम | देवोदक समुद्र की पूर्वदिशा की वेदिका के अन्त से देवोदधि समुद्र' को पश्चिम में १२ हजार योजन पार करके आगे जाने સૂર્ય પૂર્વ દિશામાં એજ દેવીપને અસંખ્યાત હજાર જન આગળ नावाथी त्यां मावदा स्थान५२ तेमनी घानीया छे. 'कहिणं भंते । देवसमुदगाणं चंदाणं चंदीवा णाम दीवा पण्णत्ता' मापन् हेक्समुद्रमा यद्रोन। यदीयो या सावताछ १ मा प्रश्न उत्तरमा प्रमुश्री छ-'गोयमा । देवोदगरस समुहस्स पुरथिमिल्लाओ वेदियंताओ देवोदगं समुहं पच्चस्थिमेणं वारस जोयण सहस्साई तेणेव कमेणं जाव रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं देवोदगं समुह असंखज्जाइं जायणसहस्साई आगाहित्ता एत्थ ण देवोदगाणं चंदाणं चंदाओ णामं रायहाणीओ पण्णत्ताओ' गौतम । ३ समुद्रनी पूर्व दिशानी आना અંતભાગથી દધિસમુદ્રને પશ્ચિમમાં ૧૨ બાર હજાર જન પાર કરવાથી .
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy