SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.९१ देवद्वीपादिगतचन्द्रसूर्ययोः निरूपणम् ६३९ यानि योजनसहस्राणि अवगाह्य-उल्लङ्घ्य अत्रान्तरे देवद्वीपगतानां चन्द्राणां चन्द्रानाम राजधान्यः प्रज्ञप्ताः शेपं तदेव ता अपि विजया राजधानीवद् वर्णनीयाः। एतदेव प्रकटयति-'जाव रायहाणीओ सगाणं दीवाणं पुरथिमेणं देवद्दीवं समुदं असंखेज्जाइं जोयणसहस्साई ओगाहित्ता एत्थ णं देव दीवयाणं चंदाणं चंदाओ णामं रायहाणीओ पण्णताओ, सेसं तं चेव' इति सूत्रपाठद्वारा सूत्रकारः, 'देव दीव चंदा देवा' अत्र देवद्वीप चन्द्रा देवाः प्रतिवरान्ति, 'एवं सूराण वि' एवं सूर्याणामपि अनेनैव प्रकारेण सूर्याणां सूर्यद्वीप विषयेऽपि ज्ञातव्यम्-क खलु भदन्त ! सूर्यद्वीपगतानां सूर्याणां सूर्यद्वीपा नाम द्वीपाः प्रज्ञप्ताः, भगवानाह-हे गौतम ! 'णवरं पच्चथिमिल्लाओ वेइयंताओ पच्चत्थियेणं च भाणियचा, तंमि चेव समुद्दे' नवरम्-अयं विशेषः, देवद्वीपस्य-सूर्याणां सूर्यद्वीपनामक राजधानियां हैं । इन सब राजधानियों का वर्णन विजया राजधानी के जैसा ही है । यही बात 'जाव रायहाणीओ सगाणं दीवाणं पुरस्थिमेणं देवदीयं समुह असंखेज्जाई जोयणसहस्साई ओगाहित्ता एत्थर्ण देवदीवगाणे चंदाणं चंदाओ णामं रायहाणीओ पण्णत्ताओ सेसं तं चेव' इस सूत्र पाठ द्वारा प्रकट की गई है। यहां पर देव दीप नाम के देव रहते हैं । 'एवं सूराण वि' इसी तरह से सूर्यो के सूर्यद्वीपों के सम्बन्ध में भी जानना चाहिये तथा च-हे भदन्त ! देवद्वीपगत सूर्यों के सर्यद्वीप कहां हैं ? जब इस प्रकार से पूछा-तो प्रभु ने उनसे ऐसा कहा-'णवरं पच्चथिमिल्लाओ वेदियंताओ पच्चस्थिमेणं च भाणियव्वा तंमि चेव समुद्दे' हे गौतम ! देवठीप के पश्चिमान्त वेदिकान्त से देवोद समुद्र' को पश्चिम में १२ हजार योजन आगे जाने पर રાજધાની છે. આ બધી રાજધાનોનું વર્ણન વિજ્યારાજધાનીના વર્ણન પ્રમાણે छ. मे पात 'जाव रायहाणीओ सगाणं दीवाणं पुरथिमेणं देवदीयं समुदं असंखेज्जाइं जोयणसहस्साई ओगाहित्ता एत्थ णं देवदीवयाणं चंदाणं चंदाओ णाम रायहाणीओ पण्णत्ताओ सेसं तं चेव' या सूत्रपा४ बा। प्रगट ४२पामा मावेस छ. मडीया देवी५ नामना व २९ छे. 'एवं सूराण वि' से प्रमाणे સૂર્યોના સૂર્યદ્વીપના સંબંધમાં પણ સમજી લેવું. જેમકે-હે ભગવન દેવદ્વીપમાં આવેલ સૂર્યોના સૂર્યદ્વીપ કયાં આવેલ છે? ગૌતમસ્વામીએ જ્યારે આ પ્રમાણે प्रभुश्रीन पूण्य त्यारे प्रभुश्रीय तभने उत्तर मापता यु-'णवरं पच्च. थिमिल्लाओ वेदियंताओ पच्चत्थिमेणं च भाणियव्वा तं चैव समुद्दे है गौतम ! દેવદ્વીપની પશ્ચિમાન્ડ વેદિકાંતથી દેહસમુદ્રને શિસમાં ૧૨ બાર હજાર એજન પારકરીને જવાથી ત્યાં આવેલ " ૨ સૂર્યદ્વીપ છે. આ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy