SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र प्रमाणाः वोलट्टमाणाः योसट्टमाणाः समभरमटतया तिष्ठन्ति, गौतम ! बाह्येषु खलु समुद्रेपु वहव उदकयोनिकाः जीवाश्च पुद्गलाशोदकतयाऽपक्रामन्ति व्युत्क्रामन्ति चीयन्ते अपचीयन्ते तत्तेनार्थेन गौतम ! एक्शुच्यते वाह्याः खलु समुद्राः पूर्णाः पूर्ण प्रमाणाः यावत् समभरघटनया तिष्ठन्ति ॥९१॥ ___टीका-'कहि णं भंते !' क-कुत्र खल्लु भदन्त ! 'देवदीयगाणं चंदाणं चंद दीवा पण्णना' देव द्वीपमानां-देवद्वीपगतानां चन्द्राणां चन्द्रद्वीपा नामद्वीपः प्रज्ञप्ता: १-उक्ताः ? इति गौतमस्य प्रश्नः, भगवानाह-गोयमा' इत्यादि 'गोयमा' हे गौतम ! 'देव दीवरस देवोदं समुदं वारस जोयणसहस्साई ओगाहित्ता तेणेव कमेण पुरथिमिल्लाओ वदयंताओ' देव द्वीपरय-चन्द्रमसां चन्द्रद्वीपनामकद्वीपस्य पूर्वस्माद् वेदिकान्ताद् देवोदं समुद्र द्वादशयोजनसहस्राणि यावत् अवगाथगत्वा तनैव क्रमेण अत्रान्तरे देवद्वीपगतानां चन्द्राणां चन्द्रद्वीपाः प्रज्ञप्ता इत्यादि प्राग्वत्, राजधान्यः स्वकीयानां चन्द्रद्वीपानां पूर्वदिगि तमेव देवद्वीपम् असंख्ये कहि णं भंते ! देवदीवगाणं चंदाणं चंददीवाणामं दीवा पत्नत्ता । टीकार्थ-हे भदन्त ? देवदीप के चन्द्रमाओं के चन्द्रदीप कहां पर कहे गये हैं ? उत्तर में प्रभु कहते हैं। 'गोयमा ! देवदीवस्स देवोदं समुदं वारसजोयणसहस्साइं ओगाहित्ता तेणेव कमेण पुरथिमिल्लाओ वेडयंताओ' हे गौतम ! देवदीप के पूर्ववेदिकान्त से देवोद समुद्र में १२ हजार योजन तक आगे जाने पर आगत ठीक इसी स्थान पर देव दीपगत चन्द्रों के चन्द्रढीप कहे गये हैं इत्यादि रूप से जैसा पहिले कहा गया है वैसा यहां पर कह लेना चाहिये राजधानियां-अपने चन्द्रदीपों की पश्चिम दिशा में उसी देवदीप को असंख्यातहीप समुद्रों को पार कर के इसी स्थान पर देवडीपगत चन्द्रों की चन्द्रा नाम की 'कहिणं भते ! देवद्दीवगाणं चंदाणं चंद दीवा णाम दीवा पण्णत्ता' त्या ટીકાઈ–હે ભગવદ્ દેવદ્વીપના ચંદ્રમાને ચંદ્વીપ ક્યાં આવેલ છે? मा प्रश्नना त्तरमा प्रसुश्री गौतमस्वामीन ४ छ -'गोयमा ! देव दीवस्स देवोद समुह वारस जोयणसहस्साइं ओगाहित्ता तेणेव कमेण पुरथिमिल्लाओ वेइयं રાહે ગૌતમ દેવદ્વીપની પૂર્વ દિશાના અંતભાગથી દેદ સમુદ્રમાં ૧૨ બાર હજાર જન સુધી આગળ જવાથી ત્યાં આવતા સ્થાન પર દેવીપમાં 'આવેલ ચંદ્રને ચંદ્રદ્વીપ આવે છે. વિગેરે પ્રકારથી પહેલાં જે પ્રમાણે કહેવામાં આવેલ છે. એ જ પ્રમાણેનું કથન અહીંયાં કહી લેવું જોઈએ. તેની રાજધાનીયે પિતાના ચંદ્રદ્ધની પશ્ચિમ દિશામાં એ જ દેવદ્વિીપને તથા અસંખ્યાત દ્વિીપ સમુદ્રોને પાર કરવાથી એ સ્થાન પર દેવદ્વીપમાં આવેલ ચંદ્રોની ચંદ્રા નામની
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy