SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ प्रोपोनिका टीका प्र.३ उ.३ सू.९१ देव दो दिनबन्द्रयोः निरुपणम् ६३७ दकं समुद्रम् असंख्येयानि योजनसहस्त्राणि । एवं नागे यक्षे भूतेऽपि चतुर्णा द्वीपसमुद्राणाम् । क्य खलु भदन्त ! स्वयंभूरमणद्वीपगानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञताः ?, स्वयम्भूरमगस्य द्वीपस्य पौरस्त्याद् वेदिकान्ताद् स्वयम्भूरमणोदकं समुद्रं द्वादशयोजनसहस्राणि तथैव राजधान्यः ससकानां स्वकानां द्वीपानां पौरस्त्ये स्वयम्भूरमणोदकं समुद्रं पौरस्त्ये असंख्येयानि योजनसहस्राणि तदेव, एवं हाणामपि स्वयम्भूरमणस्य समुद्रस्य पाश्चात्याद् वेदिकान्ताद् राजधान्यः स्वकानांर द्वीपानां पाश्चात्ये स्वयम्भूरमणं समुद्रम् असंख्येयानि योजनसहस्राणि अवगाह्य, शेपं तदेव । कुत्र खलु भदन्त ! स्वयम्भूरमणसमुद्रगतानां चन्द्राणां चन्द्रद्वीपा नामद्वीपाः प्रज्ञमाः ? गौतम ! स्वयम्भूरमणसमुद्रस्य पौरस्त्याद् वेदिकान्ताद् स्वयम्भूरमयणसमुद्र पाश्चात्ये द्वादशयोजनसहस्राणि अवगाह्य शेपं तदेव, एवं सूर्याणामपि, स्वयम्भूरमणस्य पाश्चात्याद् स्वयम्भूरमणोदं समुद्र पौरस्त्ये द्वादशयोजनसहस्राणि अवगाह्य राजधान्यः स्वकानां द्वीपानां पौरस्त्ये स्वयम्भूरमणं समुद्रम् असंख्ये ययानि योजनसहस्राणि अवगाह्य, अत्र खलु स्वयम्भूरमण यावत्सूर्या देवाः, सन्ति खलु भदन्त ! लवणसमुद्रे वेलंधरा इति वा, नागराज इति वा, खन्ना इति वा अग्धा इति वा सीहा इति वा, विनाइ इति वा हासवट्टी इति वा हन्त ? सन्ति । यथा खलु भदन्त ! लवणसमुद्रे सन्ति वेलंधरा इति वा नागराजा इति वा खन्ना इति वा अग्धा इति वा सीहा विजाइ इति वा हासवट्टी इति वा तथा खलु वाह्येप्वपि समुद्रेषु वेलन्धराइति वा नागराजा इति वा खन्ना इति वा अग्धा इति वा सिंहा इति वा, विजाइ इति वा हासवट्टी इति वा, नायमर्थः समर्थः । लवणः खलु भदन्त ! समुद्रः किम्-उच्छ्रितोदक:-किं प्रस्तटोदकः किं क्षुभिनालः किमाभितजलः गौतम ! लवणः खलु समुद्रः उछितोदको नो प्रस्तटोदकः क्षुमितजल: नो अक्षुभितजलः। यथा खलु भदन्त ! लवणः समुद्रः उच्छितोदको नो प्रस्तटोदकः क्षुभितजलो नो अक्षुभितजलः, तथा खल्लु वाह्याः समुद्राः किमुच्छितोदकाः प्रस्तटोदकाः क्षुभितजला: अक्षुभितजला: गौतम ! बाह्याः समुद्राः नोच्छ्रितोदकाः प्रस्तटोदकाः नो क्षुभित जला: अक्षुभितजलाः पूर्णाः पूर्णप्रसाणाः वोलट्टमाणाः वोसट्टमाणाः सम मरघटतया तिष्ठति । सन्ति खलु भदन्त ! लवणसमुद्रे वहव उदाराः वलाहकाः संखिधन्ते संमूर्च्छन्ति वा वर्प वर्पन्ति हन्त ! सन्ति । यश खलु भदन्त ! लवणसमुद्रे वहव उदारा बलाहकाः संखिद्यन्ते संमूर्च्छन्ति वर्प वर्षन्ति वा, तथा खलु वाह्येष्वपि समुद्रेषु बहवः उदारा वलाहकाः संखिद्यन्ते संमूछन्ति व वर्षन्ति ? नायमर्थः समर्थः । तत्केनार्थेन भदन्त ! एवमुच्यते बाह्याः खलु समुद्राः पूर्णाः पूर्ण
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy