SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ६३६ बाहिरगा समुद्दा किं ऊसिओदगा पत्थडोदगा खुभियजला अक्खुभियजला, गोवमा ! बाहिरगा समुद्दा नो ऊसिओद्गा पत्थsोदगा नो खुभियजला अक्खुभियजला पुण्णा पुण्णप्पमाणा वोलहसाणा व सहमाणा समभरघडत्ताए चिट्ठति । अस्थि णं भंते ! लवणससुद्द बहवो ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति वा ? हंता अत्थि । जहा णं भंते . लवणसमुद्दे बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं शति वा तहाणं बाहिरएसु वि समुद्देसु बहवे ओराला बलाहका संसेति संमुच्छंति वासं वासंति ? णो इणट्टे समट्ठे से के टृणं भंते! एवं बुच्चइ बाहिरगाणं समुद्दा पुष्णा पुण्णप्पमाणा वोलहमाणा बोसहमाणा समभरघडत्ताए चिति । गोमा ! बाहिरएसु णं समुद्देसु बहवे उद्गजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमंति विउक्कमंति चयंति उवचयंति, से तेणट्टेणं एवं बुच्चइ, बाहिरगा समुद्दा पुष्णा पुण्णप्पमाणा जाव समभरघडाए चिति ॥ सू० ९१ ॥ छाया -- क्व खलु भदन्त ! देवद्वीपगानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रज्ञप्ताः ? गौतम ! देवद्वीपस्य देवोदं समुद्रं द्वादशयोजनसहस्राणि अवगाह्य तेनैव क्रमेण पौरस्त्याद् वेदिकान्ताद् यावद्राजधान्यः स्वकानां द्वीपानां पौरस्त्ये देवद्वीपं समुद्रम् असंख्येयानि योजन सहस्राणि अवगाह्य अत्र खलु देव द्वीपगानां चन्द्राणां चन्द्रा नाम राजधान्यः प्रज्ञप्ताः, शेषं तदेव । देवद्वीप चन्द्राद्वीपाः, एवं सूर्याणामपि, नवरं पाश्चात्याद् वेदिकान्तात् पाश्चात्येन च भणितव्याः, तस्मिन्नेव समुद्रे । क्व खलु भदन्त ! देव समुद्रगानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः ? गौतम ! देवोदकस्य समुद्रस्य पौरस्त्याद् वेदिकान्ताद् देवोदकं समुद्रं पाश्चात्ये द्वादश योजनसहस्राणि तेनैव क्रमेण यावद्राजधान्यः स्वकानां द्वीपानां पाश्चात्ये देवोदकं समुद्रमसंख्येयानि योजनसहस्राणि अवगाह्य अत्र खल देवोद्गानां चन्द्राणां चन्द्रा नाम राजधान्यः प्रज्ञप्ताः तदेव सर्वम्, एवं सूर्याणा पि, नवरं देवोदकस्य पाश्चात्याद् वेदिकान्ताद् देवोदकं समुद्र पौरस्त्ये द्वादशयोजनसहस्राणि अगाध राजधान्या स्वकानां स्वकानां द्वीपानां पौरस्त्ये देवो -
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy