SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ ६१६ जीवाभिगमसत्र प्रज्ञप्तौ, 'धायइसंडदीवं तेणं अनेकोणनउइजोयणाई चत्तालीस पंच णउदमागे जोयणस्स ऊसिया-जलंताओ लवणसमुदं तेणं दो कोसे असिया-चारस जोयणसहस्साई आयामविक्खंभेणं पउमवर वेड्या-वनसंडा' धातकीपण्ड द्वीपान्तेनाऽधैंकोन नवति योजनानि, सार्धाप्टाऽष्टाशीति योजनानीति यावत् चत्वारिंशतं च पश्चनवति भागान् योजनस्योच्छ्रितौ जलान्ताल्लवणसमुद्रान्तेन द्वौ क्रोशावुच्छ्रितौ द्वादशयोजनसहस्राण्यायामविष्कम्भाभ्याम् उभयो द्वीपयोर्मध्यं गतेका पद्मवरवेदिका-वनपण्डश्च तयोर्णन विधेयमत्र । 'बहुसमवमणिज्जा भूमिभागा' तत्रोभयद्वीपयो बहुसमरमणीयो भूमिभागः तद्यथा-आलिङ्गपुष्करमिति वा इत्यादि रूपेण भूमिभागवर्णनम् 'मणिपेढिया-सीहासणा सपरिवाग सो चेव अट्ठो' तत्रैका महतीमणिपीठिका तद्वर्णन मत्र, मणिपीठिकायां सिंहाके दो द्वीप हैं। 'धायइखंड दीवं तेणं अद्धकोणणवतिजोयणाई चत्तालीसं च पंचणउतिभागे जोयणस्स ऊसित्ता जलंताओ लवणसमुई तेणं दो कासे ऊसिया चारसजोयणसहस्साई आयामविखंभेणं पउमवरवेइया वणसंडा बहुसमरमणिज्जा भूमिभागा मणिपेढिया सीहारणा सपरिवारा सो चेव अट्ठो' ये चन्द्रदीप धातकीखण्ड की दिशा में ८८॥ योजन एवं एक योजन के ९५ भाग में से ४० भाग प्रमाण पानी से ऊंचे उठे हुए हैं और लवणसमुद्र की दिशा में दो कोश ऊंचे उठे हुए हैं । बारह हजार योजन की इनकी लम्बाई-चौडाई है । इन में प्रत्येक में पद्मवर वेदिका एवं वनपण्ड हैं बहुत समरमणीय भूमिभाग हैं। मणिपीठिकाएं हैं। और सपरिवोर सिंहासन हैं। इन सब का यहां पर वर्णन जैसा कि इनका पहिले किया जा चुका है वैसा कर લવળ સમુદ્ર સંબંધી બે ચંદ્રોના ચંદ્રદીપ નામના બે દ્વીપ આવેલ છે. 'धायइखंड दीवतेणं अद्धकोणणवति जोयणाई. चत्तालीसं च पंचणउतिभागे जोयणरस ऊसित्ता जलंताओ लपणसमुदं तेणं दो कोसे उसित्ता बारम जोयणसहस्साइं आयामविक्खंभेणं पउमवरवेइया वणसंडा बहुसमरमणिज्जा भूमिभागा मणिपेढिया सीहा सणा सपरिवारा सो चेव अट्ठो' मा यदी५ घातीना हिशमा ८८॥ સાડી અઠયાસી જન અને એક જનના ૯૫ પંચાણ ભાગમાં ૪૦ ચાળીસ ભાગ પ્રમાણ પાણીની ઉપર નીકળેલ છે, અને લવણસમુદ્રની દિશામાં બે કેસ ઉપર નીકળેલ છે, બાર હજાર એજનની તેની લંબાઈ પહેલાઈ છે, તે પ્રત્યે. કમાં પદ્મવર વેદિક અને વનખંડ છે. તેની અંદરને ભૂમિભાગ બહુસમરમણીય છે, અને મણિપીઠિકાઓ છે, તથા પરિવાર સહિત સિંહાસન છે. આ બધાનું વર્ણન જે પ્રમાણે પહેલાં એ બધાનું વર્ણન કરવામાં આવી ગયેલ છે. તે પ્રમાણે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy