SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीका प्र०३ उ. ३ . ८९ जम्बूद्दीपगतयोश्चन्द्रयोश्चन्द्रडीपनि० ६१७ सनम् तद्वर्णनम् तद्दिक्षु सामानिकादियोग्य भद्रासनानि स एव पूर्वोक्तोऽर्थः गौतम ! 'क्षुल्लिकासु च क्षुद्रासु तद्वापीत्पलानि हि । चन्द्र वर्णानि यस्मात्तु चन्द्रद्वीपोऽभिधीयते ॥१॥ किञ्च - नाssसीपुरा नाऽस्ति न वा भविष्यत्येपा न शङ्का किमुवच्मि तत्र । आसीत्पुराssस्ते परतो भविष्यत्येवं न यद्व्येति तदस्य नाम ||२|| 'अलङ्कारविदा चिद्वन्, विदुषाssवेदितं च यत् । वेदितन्यन्तु द्विद्भिर्वर्णनान्नान्तमेष्यति ||३|| 'रायहाणीओ सगाण दीवाणं पुरात्थिमेणं तिरियमसं० अण्णंमि लवणसमुद्दे तदेव सव्वं' राजधान्यौ तु स्वकीयद्वीपयोः पूर्वदिशि तिर्यगसंख्येयद्वीपसमुद्रालेना चाहिये। इन द्वीपों का नाम जो चन्द्रद्वीप हुआ है उसका कारण वहाँ की वापिका आदिकों में उत्पन्न उत्पल आदिकों का चंन्द्र के जैसी आभा कान्ति आदिका होना है । अथवा ये द्वीप इसी तरह के नाम से अनादि काल से प्रख्यात होते चले आये हैं अतः ये त्रिकाल - वर्त्ती होने से इस तरह के इन के नाम होने में कोइ निमित्त भी नही है । तदुक्तम् नासीत्पुरा नास्ति न चा भविष्यत्येपा न शङ्का किसु वच्मि तत्र । आसीत्पुराssस्ते परतो भविष्यत्येवं न यद् वेत्ति तदस्य नाम ॥ १ ॥ अलङ्कारविदा विछन् । चिदुपाssवेदितं च यत् । वेदितव्यं तु विद्धि वर्णनान्त मेष्यति ॥२॥ अतः ये द्वीप पहिले नहीं थे अब भी नहीं हैं आगे भी नहीं रहेगें ऐसा नहीं है किन्तु ये तो त्रिकालवर्त्ती हैं ऐसा जानना चाहिये 'राय કરી લેવું. આ દ્વીપાના નામ જે ચંદ્ર દ્વીપ એ પ્રમાણે થયેલ છે, તેનુ કારણ ત્યાંની વાવે વિગેરેમાં ઉત્પન્ન થનારા કમળા વિગેરેની આભા ચંદ્રના જેવી છે એ છે. અથવા આ દ્વીપ એ પ્રમાણેના નામથી અનાદિ કાલથી પ્રખ્યાત થતા આવ્યા છે. તેથી તે ત્રિકાલભાવી હાવાથી એ રીતનું નામ હાવામાં કોઈ નિમિત્ત अरगु नथी. उपगु छे. 'नासीत् पुरा नास्ति न वा भविष्यत्येपा न शङ्का किमुवच्मि तत्र । आसीत् पुराssस्ते परतो भविष्यत्येव ं न यद्वेति तदस्य नाम ॥ १ ॥ अलङ्कारविदा fat विदुपाssवेदितं च यत् । वेदितव्यं तु विद्वद्भिर्वर्णनान्त मेष्यति ॥ २ ॥ ( તેથી આ દ્વીપા પહેલા ન હતા, હમણા નથી, અને ભવિષ્યમાં પણ નહી... હાય તેમ નથી. પરંતુ એ તે ત્રણ કાળમાં રહેવાવાળા છે. તેમ સમજવું जी० ७८
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy