SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.८९ जम्बूद्वीपहतयोश्चन्द्रयोश्चन्द्रद्वीपनि० ६१५ सूर्यद्वीपौ नाम द्वीपौ? गौतम ! जम्बूद्वीप पश्चिमायामेवमेवलवणसमुद्रं द्वादशयोजनसहस्राण्यवगाह्याऽत्रैतस्मिन्नवकाशेऽऽभ्यन्तरलावणिकसूर्ययोः सूर्यद्वीपौ इत्यादि । आभ्यन्तरलावणिकचन्द्र द्वीपवत् । अथ वाह्य लावणिकचन्द्रसूर्यवक्तव्यता-'कहि णं भंते ! बाहिरलावणगाणं चंदाणं चंद दीवा णामं दीवा पन्नत्ता गोयमा ! लवणस्स समुदस्स पुरथिमिल्लाओ वेइयंताओ- लवण समुई पच्चत्थिमेणं-चारसजोयणसहस्सा ओगाहित्ता-एत्थ णं वाहिर लावणगाणं चंद दीवा नाम दीवा पन्नत्ता' कुत्र स्थाने खलु भदन्त ! वाहलावणिकचन्द्रयोश्चन्द्रद्वीपौ नाम द्वीपौ कथितौ तत्र बाहलावणिको नाम लवणसमुद्रे शिखाया बहिचारिणौ चन्द्रौ इति प्रश्नः ? भगवानाह-गौतम ! लवणसमुद्रस्य पूर्वदिशि विद्यमान चरमान्तवेदिकान्ता लवणसमुद्रं पश्चिमायां द्वादशयोजनसहस्राण्यवगाद्य-अत्राऽवकाशे बाह्यलावणिकचन्द्रद्वीपौ नाम द्वीपौ लवणसमुद्र को १२ हजार योजन प्रमाण पार करके आगत स्थान पर अभ्यन्तर लावणिक दो मर्यों के सूर्यद्वीप नामके द्वीप हैं। वाह्यलावणिक चन्द्रसूर्यवक्तव्यता'कहिणं भंते ! बाहिरलावणगोणं चंदाणं चंददीवा णामं दीवा पन्नत्ता, गोयमा ! लवणस्स समुदस्स पुरथिमिल्लाओ वेदियंताओ लवणससुई पञ्चत्थिमेणं चारसजोयणसहस्साई ओगाहित्ता एत्थर्ण बाहिरलावणगाणं चंद्दीवा नाम दीवा पन्नत्ता' हे भदन्त ! बाहर के लवणसमुद्र के दो चन्द्रमाओं के दो चन्द्रदीप नाम के द्वीप कहां पर है ? उत्तर में प्रभु कहते हैं-हे गौतम ! लवणसमुद्र की पश्चिमदिशा में १२ हजार योजन पार करके आगत स्थान में बाथलावणिक दो चन्द्रों के चन्द्रदीप नाम કહ્યું કે-હે ગૌતમ! જંબુદ્વિીપની પશ્ચિમ દિશામાં લવણ સમુદ્રને ૧૨ બાર હજાર એજન પ્રમાણ પાર કરવાથી ત્યાં આવેલ સ્થાન પર આભ્યન્તર લવણ સમુદ્ર સંબંધી બે સૂર્યોના સૂર્ય દ્વીપ નામના બે દ્વીપે આવેલા છે. બાહ્યા લવણ સમુદ્ર સંબંધી ચંદ્ર સૂર્યનું કથન ____ 'कहि णं भंते ! वाहिरिलावणगाणं चंदाणं चंददीवा णामं दीवा पन्नत्ता गोयमा लवणसमुहस्स पुरथिमिल्लाओ वेदियंताओ लवणसमुदं पच्चत्थिमेणं बारस जोयण सहस्साइं ओगाहित्ता एत्थणं बाहिरलावणगाणं चंददीवा नाम दीवा पण्णत्ता' હે ભગવદ્ બહારના લવણ સમુદ્રના બે ચંદ્રમાના ચંદ્ર દ્વિીપ નામના દ્વીપ કયાં આવેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે-હે ગૌતમ! લવણ સમુદ્રની પૂર્વ દિશામાં આવેલ ચરમાન્ડ વેદિકાન્તથી લવણ સમુદ્રની પશ્ચિમ દિશામાં ૧૨ બાર હજાર જન આગળ જવાથી ત્યાં આવેલ સ્થાનમાં બાહ્ય
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy