SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ५९४ जीवाभिगमसूत्र वराहचर्मेति वा-सिंहचर्मेति वा व्याघ्रचर्मेति वा वृकचर्मेति वा द्वीपिचति वा ऽनेकशंकुकीलक-सहस्रविततः आवर्त-प्रत्यावर्तश्रेणी-वस्तिक-सौवस्तिक-वर्धमानकमत्स्याण्डक-मकराण्डक-जार-मारफुल्लवेलि-पद्मपत्र-सागरतरङ्ग - वासन्तिकपद्मलता भक्तिचित्रैः सर्वप्रकारकैः सश्रीकैः सोयोते नानाविधपञ्चवणे स्तृणैर्मणिभिश्चोपशोभितः तद्यथा-कृष्णैनीलैः पीतैलोहितः शुक्लैः तत्र ये कृष्णातृणामणयश्च तेपाश्चाऽयमेतद्रूपो वर्णावासः तद्यथा-जीमूत इति-ऽञ्जनमिति वा-खञ्जनमिति वा-कजलमिति वा मपीति वा यावत् तत्र खल्लु बहवो वानव्यन्तरदेवा-देव्य थाऽऽसते-शेरते-तिष्ठन्तित्वग्वर्तयन्ति-रमन्ते-क्रीडन्ति पुरा पौराण-सुचीर्ण-मुपराक्रान्त-शुभ-कान्त - कल्याणकर्मणां फलविशेष प्रत्यनुभवन्तो यथासुखं तिष्ठन्ति । 'तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे-एत्थ णं मुट्ठियस्स लवणाहिवइस्स एगे महं अइकील्लावासे नाम भोमेजविहारे पन्नत्ते' तस्य खलु बहुसमरमणीयभूमिभागस्य मध्यदेशभागे अत्र खलु लवणाधिपति-सुस्थितस्यैकोमहान् अतिक्रीडावासो नाम भौमेयविहारः मितिवा, चन्द्रमण्डलमितिवा, सूर्यमण्डलमितिवा, उरभ्रचरर्मेतिवा' इत्यादि इन समस्त पदों की व्याख्या पीछे की जा चुकी है यह सय भूमिभाग के वर्णन में पीछे का पाठ यहां 'कल्याणकर्मणां फलविशेष प्रत्यनुभवन्नो यथासुखं विहरन्ति' यहां तक का ग्रहीत हुआ है। 'तस्सणं बहुसमरमणिज्जस्स भूमिभागस्ल बहुमज्झदेसभागे-एत्थणं सुट्टियस्त लवणाहिवइस्ल एगे महं अइक्किलावासे नाम भोमेज्जचिहारे पन्नत्ते' इस बहुममरमणीय भूमिभाग के ठीक बीच में लवण-' समुद्राधिपति सुस्थित देव का एक विशाल आक्रीडावास नामका भौमेय विहार कहा गया है यह विहार 'चावहिं जोयणाई अद्धजोयणं उड्मुच्चत्तेणं, एकत्तीसं जोयणाई कोसं च विक्खंभेणं अणेग खंभ मितिवा, उरभ्रचर्मेतिवा' मा मधार पहानी व्याच्या पा७ ४२वामां न्यावी ગયેલ છે. આ ભૂમિભાગના વર્ણનમાં પહેલાં કહેવામાં આવી ગયેલ તમામ પાઠ कल्याणकर्मणां फलविशेपं प्रत्यनुभवन्तो यथासुखं विहरन्ति' मा ४थन. पय-तना अ थयेट छ. 'तरस णं बहुसमरमणिज्जन्स भूमिभागस्स बहुमज्प्रदेसभागे एस्थ ॥ सद्रियास लवणाहिवइस्स एगे महं अइक्किलावासे नाम भोमेजविहारे पण्णत्ते' मा બહુસમરમણીય ભૂમિ ભાગની બરાબર મધ્યભાગમાં લવણસમુદ્રાધિપતિ સુસ્થિત નામના દેવનું એક વિશાળ આકડાવાસનામને ભૌમેય વિહાર કહેવામાં આવેલ छ. मा पिडा२ 'बावढि जोयणाइं अद्धनोयणं उड्ढमुञ्चत्तेणं एकत्तीसं जोयणाई कोस च विक्खंभेणं अणेगखभसतसन्निविटे भवणवण्णओ भाणियबो' १२॥ मी
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy