SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ प्रौप प्रोतिका टीका प्र.३ उ.३ सू. ८८ सुस्था गौतमी पनि काणम् १९५ स च 'बावहिनोयगाई अदनोयगं उड्डमुच्चतेगं एकतीसं जोयणाई कोसं च विक्खंभेग-अणेगखंभसयसंन्निविटे भवणवण्णओ माणियव्यो' सार्थानि द्वापट्टि योजनानि-उच्चत्वेनोर्ध्वम् क्रोशाधिकैकत्रिंशतं योजनानि विष्करण-अनेक स्तम्भशतैः सन्निविष्टः अभ्युद्गतसुकृतवज्रवेदिकः तोरणवररचितश लभञ्जिका सुश्लिष्टविशिष्टलष्टसंस्थितः प्रशस्तवैडूर्यविमलस्तम्भः नानामणिकनकरत्नवज्रोज्ज्वल बहुलबहुसम सुविभक्तचित्ररमणीयकुटिमतलः ईहामृग-ऋपभ-तुरग-नर-मकर विहगमालकिन्नररुरुसरभचमरकुक्षरवनलतापमलताभक्तिचित्रः स्तम्भोद्गतवनवेदिकापरिगतामिरामः विद्याधरयमलयुगलयंत्रयुक्तवाचिः सहस्रमालिनीयः रूपसहस्रकलितः दीप्यमानोऽतिदीप्यमानचक्षुलकिनलेशः शुभस्पर्शः सश्रीकरूपः काश्चनमणिरत्नस्तुपिकाका नानाविधपञ्चवर्णघण्टापताकपरिमण्डिताग्रशिखर धवलमरीचिकवचं विनिर्मुश्चन् लाउल्लोइयमदितः गोशीपरक्तचन्दनदर्दरदन्तपञ्चाङ्गुलितला उपचितचन्दन कलशः चन्दनबटमुकृततोरणप्रतिद्वारदेशः आसक्तोत्सतत्तवग्धारितमाल्यदामकलापः पश्चवर्णसरससुरभिमुक्त पुप्पपुञ्जोपचारकलितः कालागुरुप्रवरकुन्दरुष्कनुरुकधूपमघमघायमानगन्धोद्धृताऽभिरामः वरगन्धः गन्धवतिभूतः अप्सरोगगसंत्रविकीर्णद्रव्यत्रुटितमधुरांशुकसंप्रणादितः सर्वरत्नमयोऽच्छः श्लक्ष्णो घृष्टो मृष्टो नीरजस्को यावत् प्रतिरूप इत्यादि क्रमेण विधेयं वनवर्णन मत्र । 'अइक्कीलावासस्स णं भोमेजविहारस्स-अंतो बहुसमरमणिज्जे भूमिभागे सतसंनिविढे भवण वण्णओ भाणियव्यो' ६२॥ योजन का ऊंचा है ३१॥ योजन का इसका विष्कम्भ-चौडाई है ये सैकडों खम्भों के ऊपर खडा हुआ है 'अभ्युद्गत सुकृत वज्रवेदिक तोरण वररचित शालभक्षिका सुश्लिष्ट विशिष्ट लष्ट संस्थितः' इत्यादि रूप से इस विहार के वर्णन में जो पीछे और भी विशेषण आए हुए हैं उनके द्वारा भी इसका वर्णन कर लेना चाहिये, इसी वर्णन के भीतर उल्लोच का भी वर्णन आ जाता है 'अइक्कीलावासस्स णं भोभेज्जविहारस्स બાસઠ જનને ઉંચે છે. ૩૧ સવા એકત્રીસ જનને તેને વિષ્ક અથવા पाडापाव छ. में से 3 स्तनानी ५२ SAI छ. 'अभ्युद्गतसुक्रतवन वेदिकातोरणवररचितशालभलिक सुश्लिष्टविशिष्टलष्टसंस्थितः' त्या प्रसारथी આ વિહારના વર્ણનમાં પહેલાં જે વિશપણે કહેવામાં આવેલા છે, તે વિશેષણોથી પણ આનું વર્ણન કરી લેવું. આ વર્ણનમાં જ ઉલ્લેકનું વર્ણન પણ આવી तय छ. 'अइक्कीलावासस्स णं भोमेज्जविहारस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणीणं फासो' २वास मामय विहानी मरने भूमिमा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy