SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू. ८८ सुस्थितस्य गौतमद्वीपनिरूपणम् ५९३ नार्थेन गौतम ! पद्मवरवेदिकेति । इत्थं साऽव्यया नित्या ध्रुवाऽक्षया शाश्वतीति । तस्य खलु गौतमद्वीपस्योपरिबहिरेको महान् वनषण्डः प्रज्ञप्तः स च-देशोने द्वे योजने चक्रवालविष्कभेणं जगतीतुल्यपरिक्षेपेण कृष्णः कृष्णावभासो यावद् अनेक शकटरथयानादि स्थानं सुरम्यः प्रासादिकः श्लक्ष्णो-च्छो यावत्प्रतिरूपः इत्यादि क्रमेण वनपण्डवर्णनं कर्तव्यन् । 'गोयमदीवस्स णं दीवस्स अंतो जाव बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहानामए आलिंग जाव आसयंति' गौतमद्वीपस्य खलु अन्तर्मध्ये यावत् वहुसमरमणीयो भूमिभागः प्रज्ञप्तः स यथा नामक:-आलिङ्गपुष्करमितिया मृदङ्ग इतिवा सरस्तलमितिवा-करतलमितिवाऽऽदर्शमण्डलमिति वा-चन्द्रमण्डलमितिवा सूर्यमण्डलमिति वा-उरभ्रचर्मेति वायह नाम इसका पहिले था अब भी है और आगे भी रहेगा यह पद्मवर वेदिका द्रव्य दृष्टि से नित्य, ध्रुत, अक्षय, और शाश्वती है जगती के ऊपर और पद्मवर वेदिका के बाहर एक महान वनषण्ड है यह वनषण्ड दो योजन का चक्रवाल विष्कम्भ की अपेक्षा से है इस का परिक्षेप जगती के बराबर है यह कृष्ण और कृष्णावभास वाला है यावत् इस में अनेक शकट रथ एवं यान आदि ठहरते हैं। यह सुरम्य आदि प्रासादिक हैं इलक्षण और अच्छ है यावत् प्रतिरूप हैं इत्यादि रूप से पद्मवर वेदिका और वनषण्ड का वर्णन है यह बहुसमरमणीय भूमिभाग ऐसा प्रतीत होता है कि जैसे मानों मुरज या मृदङ्ग का समतल हो यावत् इस में अनेक देवी और देव उठते वैठते हैं यहां पर इस भूमिभाग का वर्णन इस प्रकार से है-'आलिङ्ग पुष्करमितिवा, मृदङ्गइतिवा, सरस्तलमितिवा, करतलमितिवा, आदर्शमण्डल. ભવિષ્યમાં પણ રહેશે, આ પદ્વવરવેદિક દ્રવ્ય દષ્ટિથી નિત્ય ધ્રુવ, અક્ષય, અને શાશ્વતી છે. જગતીની ઉપર અને પદ્મવર વેદિકાની બહાર એક એક મહાન વનષન્ડ છે. આ વનપંડ બે એજનના ચકવાલ વિષ્કભની અપેક્ષાથી છે. તેને પરિક્ષેપ જગતીની બરોબર છે, તે કૃષ્ણ અને કૃણાવભાસ વાળું છે. યાવતું તેમાં અનેક ગાડાઓ, રથ, અને યાન વાહને ઉભા રહે છે. તે સુરમ્ય વિગેરે પ્રાસાદિક છે. લક્ષ્ય અને અ૭ છે. યાવતુ પ્રતિરૂપ છે. વિગેરે પ્રકારથી પાવર વેદિકા અને વનખંડનું વર્ણન છે. આ બહુસમ રમણીય ભૂમિભાગ એ જણાય છે કે-જેમ મુરજ અથવા મૃદંગને તલભાગ સમતલ હોય છે, યાવત્ તેમાં અનેક દે અને દેવિ ઉઠે બેસે છે, અહીયાં २मा भूमिलानु प न २ प्रमाणे छ-'आलिङ्गपुष्करमितिवा, मृदङ्गमितिवा, सर. स्तलमिति वा करतलमितिवा, आदर्शमण्डलमितिवा, चन्द्रमण्डलमितिवा सूर्य मण्डल जी० ७५
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy