SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ५७६ जीवामिगमसूत्र फरययफलियमया य वेलंधराणं आवासा' वेलंधरनागराजानां कनकमया अकरत्न मया रजतमयाः स्फटिकमयाश्चाऽऽवासपर्वता भवन्ति, अनुवेलंधरराईण पव्वया होति रयणमया' अनुवेलंधरराजानां पर्वतास्तु सर्वे रत्नमया भचिन्त वेलंधराणां गोस्तूपादीनामावासा गोस्तूपादयश्चत्वार आवासपर्वता यथाक्रमं कनकांकरजत स्फटिकमयास्तत्र-गोस्तूपः कनकमयः दकाभासोऽहमयः शो रजतमयः दकसीमः स्फटिकमयः, तथा-महतां वेलंधराणामादेशप्रतीच्छक तयाऽनुयायिनो वेलन्धराश्वाऽनुवेलन्धराः ते च ते राजानश्रुति-अनुवेलन्धरराजास्तेपामावासपर्वताः सर्वेऽपि रत्नमया एव भवन्ति इति ॥ सू०८६ ॥ अथाऽनुवेलंधरराजानामावासपर्वतान्दर्शयति मूलम्-कइ णं भंते ! अनुवेलंधरनागरायाणो पन्नत्ता, गोयमा ! चत्तारि अनुवेलंधरनागरायाणो पन्नत्ता तं जहाककोडए कद्दमए केलासे अरुणप्पभे । एतेसि णं भंते ! चउण्हं पल्य की इसकी स्थिति है 'कणगंकरययफलियमया य वेलंधराणं आवासा' इन वेलन्धर नागराजों के ये आवासपर्वत क्रमशः कनकमय अङ्करत्नमय, रजतमय और स्फटिकमय है ऐसा यह कथन मूल दल की विशेषता को लेकर किया गया है अन्यत्र भी ऐसा ही कहा है 'कणगंकरयय फलियमया य वेलंधराणमावासा अणुवेलंधरराईण पन्चयां होति रयणामया ॥१॥ तात्पर्य कहने का यह है कि गोस्तृप कनकमय है दकभास अङ्करत्नमय है शङ्ख रजतमय है और दकसीम स्फटिकमय है परन्तु जो महावेलन्धर देव हैं इन देवों का जो अनुयायी वेलन्धर देव है सो इनके जो आवास पर्वत है-वे रत्नमय है ॥८६॥ य वेलंधराणं आवासा' मा वेद २ न माना सामावास पवात मश: કનકમય અંક ૨નમય, રજતમય, અને સ્ફટિકમય છે. આ પ્રમાણેનું કથન મૂલદલની વિશેષતા ને લઈને કરેલ છે. બીજે પણ એજ પ્રમાણે કહ્યું છે. 'कणगंकरययफलियमया य, वेलंधराणमावासा । ___ अणुवेलंधर राईण पव्वया होंति रयणमया ॥ १ ॥ આ કથનનું તાત્પર્ય એ છે કે– સ્તૂપ પર્વત કનકમય છે. દકભાસા અંક રત્નમય છે. શંખ રજતમય છે, અને દકસીમ સ્ફટિકમય છે. પરંતુ જે મહાલંધર દેવ છે એ દેના જે વેલંધર દેવ છે અને તેના જે આવાસ पता छे. ते २नभय छे. ॥ सू. ८६ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy