SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.८६ वेलंधरनागराजस्वरूपनिरूपणम् ५७५ सामानिकसहस्र चतस्राग्रमहिपी-सप्ताऽनीकानीकाधिपतीनां पोडशात्मरक्षकदेव सहस्राणामाधिपत्यं पौरपत्यं स्वामित्वं भत् त्वमाशेश्वरसेनापत्यं कारयन् पालयन् यावद्विहरति । अधुना राजधानीवक्तव्यतां प्रस्तौति-'कहि णं भंते-मणो सिलकस्स वेलंधरनागरायस्स-मनोसिला नाम रायहाणी पन्नत्ता' कुत्र खलु भदन्त ! मनः शिलकवेलंधरनागराजस्य मनःशिला नाम्नी राजधानी प्रसिदेति प्रश्नः ? भगवानाह-'गोयमा-दगसीमस्स पव्वयस्स उत्तरेणं तिरि० अण्णंमि लवणे एत्थ णं मणोसिलया नाम रायहाणी पन्नत्ता-तं चेव पमाणं जाव मणोसिलए देवे' गौतम ? दकसीमाऽऽवासपर्वतादुत्तरस्यां तिर्यगसंख्येयद्वीपान-समद्रांश्च व्यतिवज्याऽन्यलवणोदधौ द्वादशसहस्रयोजनान्यवगाह्याऽत्र मनः शिलानाम्नीराजधानी मनःशिलदेवस्य प्रसिद्धा तदेव प्रमाणं सर्व वर्णनं यावन्मनः शिलको देवो विजयाराजधानीवत् । अथ मूलदले विशेषस्तमभिधत्ते-'कणगं भादि करता हुआ अपने समय को सुख से निकालता रहता है 'कहि णं भंते ! मणोसिलकस्स वेलंधर नागरायस्समणोसिला नाम रायहाणी पन्नत्ता' हे भदन्त ! मनःशिलक वेलन्धर नागराज की मनः शिलानामकी राजधानी कहां पर है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! दगसीमस्स आवासपव्वयस्स उत्तरेणं तिरि० अन्न मि लवणे एस्थ णं मणोसिलया नाम रायहाणी पन्नत्ता-तं चेव पमाणं जाव मणोसिलए देवे' हे गौतम ! दकसीम आवास पर्वत की उत्तर दिशा में तिर्यग् असंख्यात द्वीप समुद्रों को पार करके आगत अन्य लवणसमुद्र में १२ हजार योजन के बाद मनः शिला नामकी राजधानी है इसका वर्णन विजया राजधानी की तरह है इस राजधानी में मनः शिलक नामका देव रहता है यह महर्द्धिक आदि विशेषणों वाला है और एक 'कहि णं, भंते ! मणोसिलकस्स वेलंधरनागरायस्स मणोसिला नाम रायहाणी पण्णत्ता' हे सगवन् ! मन:शिल वेदर नागरानी मन:शिता नामानी २१धानी ४या मावस छ ? २॥ प्रश्न उत्तरमा प्रभुश्री ४९ छ -'गोयमा ! दगसीमरस आवासपत्रयस्स उत्तरेणं तिरि० एत्थणं मणोसिलया नाम रायहाणी पन्नत्ता त चेव पमाणं जाव मणोसिलए देवे' गौतम ! ४४सीम. मावास પર્વતની ઉત્તર દિશામાં તિર્યફ અસંખ્યાત દ્વીપ સમુદ્રોને પાર કરીને ત્યાં આવેલ બીજા લવણ સમુદ્રમાં ૧૨ બાર હજાર જન પછી મનઃશિલા નામની રાજધાની આવેલી છે. તેનું વર્ણન વિજ્યા રાજધાનીના વર્ણન પ્રમાણે છે. આ રાજધાનીમાં મનઃશિલક નામના દેવ રહે છે. એ દેવ મહદ્ધિક વિગેરે વિશે प। वाणा छ, भने मे पल्यनी तेमनी स्थिति छ...। ५ : लिम
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy