SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ २.८७ अनुवेलंधरराशः आवासपर्वतनि० ५७७ अनुवेलंधरणागरायाणं कति आवासपव्वया पन्नत्ता गोयमा ! चत्तारि आवासपव्वया पन्नत्ता तं जहा-ककोडए-कदमएकेलासे-अरुणप्पभे ४ कहि णं भंते ! ककोडगस्ल अनुवेलंधर णागरायस्स ककोडए णामं आवासपठवए पन्नत्ते गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं लवणसमुंद बायोलीसं जोयणसहस्साई ओगाहित्ता एत्थ णं ककोडगस्स णागरायस्स ककोडए णाम आवासपवते पन्नत्ते सत्तरस एकवीसाइं तं चेव पमाणं जं गोथूभस्स णवरं सव्वरयणामए अच्छे जाव निरवसेसं जाव सपरिवारं अटो से बहूइं उप्पलाई कक्कोडप्पभाई सेसं तं चेव नवरं-ककोडगपवयस्स उत्तरपुरछिमेणं, एवं तं चेव सबकदमस्स वि सो चेव गमओ अपरिसेसिओ णवरि दाहिणपुरच्छिमेणं आवासो विजप्पभारायहाणी दाहिणपुरस्थिमेणं कइलासे वि एवं चेव णवरं दाहिणपच्च. थिमेणं कइलासा वि रायहाणी ताए चेव दिसाए अरुणप्पभे वि उत्तरपच्चत्थिमेणं रायहाणी वि ताए चेव दिसाए चत्तारि वि एगप्पमाणा सव्वरयणामया य ॥सू० ८७॥ छाया-कति खलु भदन्त ! अनुवेलन्धरनागराजाः प्रज्ञप्ताः, गौतम ! चखारो ऽनुवेलंधरनागराजाः प्रज्ञप्ताः । तद्यथा-कर्कोटकः, कर्दमकः, कैलासः, अरुणप्रभः । एतेषां खलु भदन्त ! चतुर्णामनुवेलंधरनागराजानां कति आवासपर्वताः प्रज्ञप्ताः, गौतम ! चत्वार आवासपर्वताः प्रज्ञप्ताः, तद्यथा-कर्कोटकः१, कर्दमका२ कैलासः ३ अरुणप्रभश्व४ । कुत्र खलु भदन्त ! कर्कोटस्याऽनुवेलंधरनागराजस्य कर्कोटको नामाऽऽवासपर्वतः प्रज्ञप्तः ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरपूर्वेण लवणसमुद्रं द्वाचत्वारिंशतं योजनसहस्राण्यवगाह्याऽत्र खलु कर्कोटकस्य नागगजस्य कर्कोटको नामाऽऽवासपर्वतः प्रज्ञप्तः सप्तदशएकविंशति योजनशतानि तदेव प्रमाणं यत् गोस्तूपस्य नवरं सर्वरत्नमयोऽच्छो यावन्निरवशेषं यावत्सपरिवारम् अर्थः स बहूनि उत्पलानि कर्कोटकप्रभाणि शेपं तदेव नवरं कर्कोटकस्य पर्वतस्योत्तरपूर्वेण, एवं तदेव सर्वम् । कर्दमस्यापि स एव गमकोऽपरिशेषिक: जी० ७३
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy